Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 50.2 ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca //
UḍḍT, 1, 62.2 rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit //
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //
UḍḍT, 9, 10.1 gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā /
UḍḍT, 9, 28.1 vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /