Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 3, 16.1 ābhir abhyucchritā veśyā śīlarūpaguṇānvitā /
KāSū, 2, 4, 4.1 tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam //
KāSū, 2, 7, 1.1 kalaharūpaṃ suratam ācakṣate /
KāSū, 2, 7, 4.2 tasyātirūpatvāt /
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 3, 4, 43.1 anapekṣya guṇān yatra rūpamaucityam eva ca /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.26 tulyarūpābhiścādhaḥ kṛtā /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet /
KāSū, 5, 6, 10.4 puṭāpuṭayogair vā naṣṭacchāyārūpaḥ /
KāSū, 5, 6, 10.7 anenābhyaktanayano naṣṭacchāyārūpaścarati /
KāSū, 5, 6, 16.7 parispandāḥ karmakarāścāntaḥpureṣvaniṣiddhā anye api tadrūpāśca saindhavānām /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 2, 5.3 aśakye svayam api tadrūpā syāt /
KāSū, 6, 6, 5.1 vicāritarūpo 'rthatrivargaḥ /
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /