Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kalaharūpaṃ suratam ācakṣate / (1.1) Par.?
vivādātmakatvād vāmaśīlatvācca kāmasya // (1.2) Par.?
tasmāt prahaṇanasthānam aṅgam / (2.1) Par.?
skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni // (2.2) Par.?
taccaturvidham apahastakaṃ prasṛtakaṃ muṣṭiḥ samatalakam iti // (3.1) Par.?
tadudbhavaṃ ca śītkṛtam / (4.1) Par.?
tasyātirūpatvāt / (4.2) Par.?
tad anekavidham // (4.3) Par.?
virutāni cāṣṭau // (5.1) Par.?
hiṃkārastanitakūjitaruditasūtkṛtadūtkṛtaphūtkṛtāni // (6.1) Par.?
amvārthāḥ śabdā vāraṇārthā mokṣaṇārthāścālam arthāste te cārthayogāt // (7.1) Par.?
pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta // (8.1) Par.?
utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ // (9.1) Par.?
tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt // (10.1) Par.?
yuktayantrāyāḥ stanāntare apahastakena praharet // (11.1) Par.?
mandopakramaṃ vardhamānarāgam ā parisamāpteḥ // (12.1) Par.?
tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ // (13.1) Par.?
śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam // (14.1) Par.?
tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca // (15.1) Par.?
ratānte ca śvasitarudite / (16.1) Par.?
veṇor iva sphuṭataḥ śabdānukaraṇaṃ dūtkṛtam // (16.2) Par.?
apsu badarasyeva nipatataḥ phūtkṛtam // (17.1) Par.?
sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram // (18.1) Par.?
rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca / (19.1) Par.?
rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ // (19.2) Par.?
tatra lāvakahaṃsavikūjitaṃ tvarayaiva / (20.1) Par.?
iti stananaprahaṇanayogāḥ // (20.2) Par.?
pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate / (21.1) Par.?
aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ // (21.2) Par.?
rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet / (22.1) Par.?
na ciraṃ tasya caivānte prakṛter eva yojanam // (22.2) Par.?
kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām / (23.1) Par.?
tadyuvatīnām urasi kīlāni ca tatkṛtāni dṛśyante / (23.2) Par.?
deśasātmyam etat // (23.3) Par.?
kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ // (24.1) Par.?
tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt // (25.1) Par.?
ātyayikaṃ tu tatrāpi pariharet // (26.1) Par.?
ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna / (27.1) Par.?
kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm // (27.2) Par.?
naradevaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra // (28.1) Par.?
bhavanti cātra ślokāḥ / (29.1) Par.?
nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ / (29.2) Par.?
pravṛtte ratisaṃyoge rāga evātra kāraṇam // (29.3) Par.?
svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ / (30.1) Par.?
suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ // (30.2) Par.?
yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi / (31.1) Par.?
sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate // (31.2) Par.?
evaṃ suratasaṃmarde rāgāndhau kāmināvapi / (32.1) Par.?
caṇḍavegau pravartete samīkṣete na cātyayam // (32.2) Par.?
tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca / (33.1) Par.?
ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit // (33.2) Par.?
na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ / (34.1) Par.?
sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate // (34.2) Par.?
Duration=0.10473299026489 secs.