Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 5.2, 2.3 saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 9.2, 2.62 na ca paṭarūpeṇa kāraṇānāṃ saṃbandhaḥ /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 12.2, 1.13 bhāvarūpatā caiṣām anubhavasiddhā /
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.35 sa ca guṇānāṃ sadṛśarūpaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.19 tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti /
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.24 tāḥ prati tasyā duḥkharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.27 tat prati tasyā moharūpasamudbhavāt /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.10 so 'yam avibhāgaḥ prakṛtau vaiśvarūpyasya nānārūpasya kāryasya /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /