Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 29.2 bruvatā tasya cinmātrarūpasya dvaitamucyate //
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 38.1 saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam /
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā //
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 125.2 tenāvicchinnatāmarśarūpāhantāprathātmanaḥ //
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 158.2 śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate //
TĀ, 1, 173.2 āveśaścāsvatantrasya svatadrūpanimajjanāt //
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 231.2 prasphuṭenaiva rūpeṇa bhāvī so 'ntarbhaviṣyati //
TĀ, 1, 246.2 anudghāṭitarūpaṃ tatpūrvameva prakāśate //
TĀ, 1, 247.2 saṃśayaḥ kutracidrūpe niścite sati nānyathā //
TĀ, 1, 255.2 anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate //
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 1.1 yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ /
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 2, 4.1 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
TĀ, 2, 14.1 ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate /
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 2, 43.1 tato 'pi yogajaṃ rūpaṃ tato 'pi jñānamuttaram /
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 44.2 nāthasya vadate 'muṣya vimalāṃ viśvarūpatām //
TĀ, 3, 45.1 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ /
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 72.2 saiva prakṣubdharūpā cedīśitrī samprajāyate //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
TĀ, 3, 82.2 kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi //
TĀ, 3, 97.1 kriyāśakteḥ sphuṭaṃ rūpam abhivyaṅktaḥ parasparam /
TĀ, 3, 100.2 asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ //
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
TĀ, 3, 122.2 tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ //
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 3, 133.1 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
TĀ, 3, 135.1 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 3, 147.2 dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam //
TĀ, 3, 150.2 icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ //
TĀ, 3, 152.1 dvirūpāyāstato jātaṃ ṭatādyaṃ vargayugmakam /
TĀ, 3, 153.1 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 180.2 yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet //
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 190.1 saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate /
TĀ, 3, 208.1 ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 237.1 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
TĀ, 3, 238.2 avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate //
TĀ, 3, 239.2 tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ //
TĀ, 3, 242.1 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
TĀ, 3, 247.2 etasyāpi trayasyādyaṃ yad rūpam anupādhimat //
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 3, 259.1 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 3, 263.1 haṭhapākena bhāvānāṃ rūpe bhinne vilāpite /
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 113.2 idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam //
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 4, 154.2 nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate //
TĀ, 4, 158.1 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 4, 172.1 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 192.1 etadrūpaparāmarśam akṛtrimam anāvilam /
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 4, 235.1 icchāvānbhāvarūpeṇa yathā tiṣṭhāsur īśvaraḥ /
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 4, 272.1 viśvātmano hi nāthasya svasminrūpe vikalpitau /
TĀ, 5, 10.2 tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 17.1 vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
TĀ, 5, 26.1 caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam /
TĀ, 5, 29.1 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 5, 75.2 kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet //
TĀ, 5, 82.2 śāntyādisiddhayastattadrūpatādātmyato yataḥ //
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 5, 116.1 naraśaktisamunmeṣi śivarūpādvibheditam /
TĀ, 5, 117.1 viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam /
TĀ, 5, 138.2 anekākārarūpeṇa sarvatrāvasthitena tu //
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 5, 154.1 anācchāditarūpāyām anupādhau prasannadhīḥ /
TĀ, 5, 154.2 nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam //
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 14.1 sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt /
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 6, 95.2 amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ //
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 103.1 tata eva tamorūpo vilāpayitumakṣamaḥ /
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 166.2 yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam //
TĀ, 6, 214.2 sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ //
TĀ, 6, 217.2 so 'nastamitarūpatvād anāhata ihoditaḥ //
TĀ, 6, 223.1 hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ /
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 7, 43.1 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
TĀ, 7, 66.1 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 137.2 ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ //
TĀ, 8, 146.1 brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ /
TĀ, 8, 169.1 vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ /
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 229.1 vyajyante tena sargādau nāmarūpairanekadhā /
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 286.1 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 8, 404.2 karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī //
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 19.1 kramopalambharūpatvāt krameṇopalabheta cet /
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 11, 10.2 svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam //
TĀ, 11, 25.2 cidānandasvatantraikarūpaṃ taditi deśane //
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 32.1 ato bindurato nādo rūpamasmādato rasaḥ /
TĀ, 11, 37.2 śivaśca navatattve 'pi vidhau tattvādhvarūpatā //
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
TĀ, 11, 43.2 adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate //
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 47.2 abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 59.1 vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam /
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 62.2 prameyamānamātṝṇāṃ yadrūpamupari sthitam //
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
TĀ, 11, 76.2 yathā yathā cākṛtakaṃ tadrūpamatiricyate //
TĀ, 11, 106.2 ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
TĀ, 12, 4.2 tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet //
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 9.2 tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate //
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 51.1 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 105.1 śivatattvaṃ tataḥ paścāt tejorūpam anākulam /
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 277.2 anicchurapi tadrūpastathā kāryakaro dhruvam //
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 8.1 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
TĀ, 17, 17.2 tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ //
TĀ, 17, 21.2 saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet //
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 67.2 vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ //
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 21, 21.2 ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ //
TĀ, 21, 52.1 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /