Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Rasārṇava
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Śatapathabrāhmaṇa
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
Mahābhārata
MBh, 1, 1, 1.23 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave /
MBh, 1, 1, 1.23 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave /
MBh, 4, 1, 1.17 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave /
MBh, 4, 1, 1.17 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave /
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 17, 16.2 nāśraddadhānarūpāya nāstikāyājitātmane //
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 8, 24.3 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe //
Kirātārjunīya
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kūrmapurāṇa
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 6, 17.2 namo mūlaprakṛtaye māyārūpāya te namaḥ //
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 19, 65.2 trayīmayāya rudrāya kālarūpāya hetave //
KūPur, 1, 24, 68.1 namo bhairavanādāya kālarūpāya daṃṣṭriṇe /
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 25, 85.1 pradhānapuruṣeśāya vyomarūpāya vedhase /
KūPur, 1, 25, 87.1 vedāntasārarūpāya kālarūpāya dhīmate /
KūPur, 1, 25, 87.1 vedāntasārarūpāya kālarūpāya dhīmate /
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 57.1 oṃ namo jñānarūpāya paramātmasvarūpiṇe /
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 28.2 citaye citirūpāya smṛtirūpāya vai namaḥ //
LiPur, 1, 18, 28.2 citaye citirūpāya smṛtirūpāya vai namaḥ //
LiPur, 1, 41, 30.1 śarvāya kṣitirūpāya sadā surabhiṇe namaḥ /
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 72, 127.1 jyeṣṭhāya rudrarūpāya somāya varadāya ca /
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 130.2 dvātriṃśattattvarūpāya ukārāya namonamaḥ //
LiPur, 1, 72, 133.2 aṣṭakṣetrāṣṭarūpāya parātparatarāya ca //
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 1, 72, 149.2 dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ //
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 95, 38.2 śarvāya sarvarūpāya puruṣāya namonamaḥ //
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 1, 95, 49.2 vāmāya vāmarūpāya vāmanetrāya te namaḥ //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 95, 50.2 puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ //
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 23, 15.1 oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ /
LiPur, 2, 27, 29.1 rudrāya kālarūpāya kalāvikaraṇāya ca /
Matsyapurāṇa
MPur, 95, 14.1 vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet /
MPur, 97, 15.3 avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya //
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
Viṣṇupurāṇa
ViPur, 1, 2, 1.3 sadaikarūparūpāya viṣṇave sarvajiṣṇave //
ViPur, 1, 2, 3.2 avyaktavyaktarūpāya viṣṇave muktihetave //
ViPur, 1, 14, 33.2 tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase //
ViPur, 1, 19, 66.2 rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye //
ViPur, 3, 5, 18.2 dhyeyāya viṣṇurūpāya paramākṣararūpiṇe //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 1.3 tasmai sukhaikarūpāya namaḥ śāntāya tejase //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 13.2 yajñāya dhṛtarūpāya viprāyābhicaran yathā //
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
Bhāratamañjarī
BhāMañj, 13, 232.1 namaḥ salilarūpāya kāraṇāya jagatsthitau /
BhāMañj, 13, 1028.1 anavacchinnarūpāya vyāpine viśvamūrtaye /
Garuḍapurāṇa
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 35.1 bahurūpāya tīrthāya triguṇāyāguṇāya ca /
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 33, 13.1 grahātigraharūpāya grahāṇāṃ pataye namaḥ /
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
Kālikāpurāṇa
KālPur, 55, 10.1 vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ /
Narmamālā
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
Rasārṇava
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
Skandapurāṇa
SkPur, 1, 1.2 sarvato yogarūpāya saṃsārābhāvahetave //
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 14, 4.2 namo bhairavarūpāya virūpanayanāya ca //
SkPur, 21, 32.2 umādehārdharūpāya lalāṭanayanāya ca //
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.1 acintyāvyaktarūpāya mahādevāya dhāmane /
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 19.1 namo varāharūpāya krāntalokatrayāya ca /
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /