Occurrences

Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 11.0 ceto hṛdayaṃ yakṛn medhā vrataṃ purītat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.3 apsarāsu yā medhā gandharveṣu ca yanmanaḥ /
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.7 daivī manuṣye yā medhā sā mām āviśatād iha /
Mānavagṛhyasūtra
MānGS, 1, 22, 11.7 yā medhāpsaraḥsu gandharveṣu ca yan manaḥ /
MānGS, 1, 22, 11.8 daivī yā mānuṣī medhā sā mām āviśatām ihaiva /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
Vārāhagṛhyasūtra
VārGS, 5, 30.5 yā medhā daivī mānuṣī sā mām āviśatām iha /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
Ṛgveda
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
Ṛgvedakhilāni
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
ṚVKh, 4, 8, 3.2 daivī yā mānuṣī medhā sā mām ā viśatād iha //
Carakasaṃhitā
Ca, Sū., 1, 39.2 buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 18, 50.2 prabhā prasādo medhā ca pittakarmāvikārajam //
Ca, Śār., 5, 19.2 vidyā siddhirmatirmedhā prajñā jñānaṃ ca sā matā //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 12, 48.1 smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ /
Mahābhārata
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 2, 7, 17.1 divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī /
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 6, 15, 54.1 yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
MBh, 6, BhaGī 10, 34.2 kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā //
MBh, 12, 221, 21.2 ahaṃ śraddhā ca medhā ca saṃnatir vijitiḥ sthitiḥ //
Amarakośa
AKośa, 1, 159.2 dhīr dhāraṇāvatī medhā saṃkalpaḥ karma mānasam //
Kūrmapurāṇa
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 11, 108.2 svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 1, 70, 331.1 svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī /
LiPur, 1, 81, 35.2 karṇikārasya kusume medhā sākṣādvyavasthitā //
Matsyapurāṇa
MPur, 13, 46.1 devadāruvane puṣṭirmedhā kāśmīramaṇḍale /
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 148, 27.2 kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam //
Nāṭyaśāstra
NāṭŚ, 3, 25.2 sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ //
NāṭŚ, 3, 55.1 lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Viṣṇupurāṇa
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 174.1 ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 221.2 saṃvittiḥ śemuṣī dṛṣṭiḥ sā medhā dhāraṇakṣamā //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
Garuḍapurāṇa
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 7, 9.1 śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 21, 3.1 siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 66.1 saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ /
Ānandakanda
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 15.2, 6.0 prabhāprasādau medhā ca pittakarmāvikārajam iti //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
Haribhaktivilāsa
HBhVil, 2, 72.2 sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā /
HBhVil, 2, 125.1 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ /
HBhVil, 5, 106.2 medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 198, 84.2 devadāruvane puṣṭirmedhā kāśmīramaṇḍale //