Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Liṅgapurāṇa
Dhanvantarinighaṇṭu
Kṛṣiparāśara
Madanapālanighaṇṭu
Rājanighaṇṭu
Sarvāṅgasundarā
Bhāvaprakāśa

Aitareyabrāhmaṇa
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
Kāṭhakasaṃhitā
KS, 12, 11, 2.0 tena medhyā //
KS, 12, 11, 5.0 tena medhyā //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 57.0 gaur hi yajñiyā medhyā //
MS, 2, 3, 9, 18.0 tena medhyā //
Taittirīyāraṇyaka
TĀ, 5, 6, 7.6 yā vai medhyā vāk /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
Carakasaṃhitā
Ca, Cik., 1, 3, 31.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī //
Mahābhārata
MBh, 3, 87, 12.2 ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa /
MBh, 13, 151, 21.2 ṛṣikulyāstathā medhyā nadī citrapathā tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
Liṅgapurāṇa
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.1 guḍūcyāyuṣpradā medhyā tiktā saṃgrāhiṇī balā /
DhanvNigh, 1, 205.1 prapathyā lekhanī laghvī medhyā cakṣurhitā sadā /
DhanvNigh, 2, 7.2 kaṇṭhyā medhyā ca kṛmihṛdvibandhādhmānaśūlanut //
Kṛṣiparāśara
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī //
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
MPālNigh, Abhayādivarga, 181.2 mahāśatāvarī medhyā hṛdyā rasāyanī /
MPālNigh, Abhayādivarga, 272.2 viṣṇukrāntā kaṭurmedhyā kṛmivraṇakaphān jayet //
MPālNigh, Abhayādivarga, 274.1 śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī /
MPālNigh, Abhayādivarga, 283.2 brāhmī sarā himā svādurlaghur medhyā rasāyanī //
Rājanighaṇṭu
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 6.0 atiśayena śaṅkhapuṣpī medhyā //
Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, Karpūrādivarga, 89.2 māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
BhPr, 6, Karpūrādivarga, 106.2 pittalā dīpanī medhyā pācinī garbhapātinī /
BhPr, 6, Guḍūcyādivarga, 16.1 dīpanī pācanī medhyā bhedinī bhramaśoṣajit /