Occurrences

Divyāvadāna
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Yogaratnākara

Divyāvadāna
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Garuḍapurāṇa
GarPur, 1, 15, 146.1 rāhuḥ keturgraho grāho gajendramukhamelakaḥ /
Hitopadeśa
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Rasahṛdayatantra
RHT, 12, 12.1 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /
Rasaratnasamuccaya
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
Rasaratnākara
RRĀ, V.kh., 9, 2.2 strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //
RRĀ, V.kh., 9, 5.3 piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //
RRĀ, V.kh., 18, 10.2 ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //
Rasendracūḍāmaṇi
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
Rasārṇava
RArṇ, 13, 13.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
RArṇ, 13, 19.2 krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
Ānandakanda
ĀK, 1, 23, 594.1 dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
ĀK, 1, 23, 669.2 mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam //
ĀK, 2, 1, 140.2 durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //
ĀK, 2, 2, 37.2 tritayaṃ madhunājyena melakaṃ golakīkṛtam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Vim., 1, 7.2, 2.0 saṃnipāte iti antaḥśarīramelake //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 3.0 samudayaprabhāvatattvam iti melakaprabhāvatattvam //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 14.4, 3.0 viruddhaguṇasaṃnipāte iti viruddhaguṇayor melake //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 6.0 teṣāṃ samudaya iti kṣaṇabhaṅgināṃ melaka ityarthaḥ //
Yogaratnākara
YRā, Dh., 169.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //