Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Gītagovinda
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 26.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 8, 24.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 25, 4.2 gandho me modo me pramodo me /
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 4.0 krīḍā ca me modaś ca me //
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
Taittirīyopaniṣad
TU, 2, 5, 1.11 modo dakṣiṇaḥ pakṣaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
Āpastambaśrautasūtra
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
Ṛgveda
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
Ṛgvedakhilāni
ṚVKh, 3, 12, 3.3 yatrānandāś ca modāś ca //
Mahābhārata
MBh, 1, 52, 10.3 vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ //
Rāmāyaṇa
Rām, Utt, 81, 5.2 pramodanaṃ modakaraṃ tato durvāsasaṃ munim //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 104.1 avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 2.2 aśvinoroṣadhīnāṃ ca ghrāṇo modapramodayoḥ //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
Gītagovinda
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /
Rājanighaṇṭu
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 25.1 paramā modapūrṇāste prayānty asyānuyāyinaḥ /