Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7589
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām / (1.1) Par.?
sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām // (1.2) Par.?
kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam / (2.1) Par.?
tava padapallavavairiparābhavam idam anubhavatu suveśam // (2.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (3.1) Par.?
karakamalena karomi caraṇamaham āgamitā asi vidūram / (4.1) Par.?
kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram // (4.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (5.1) Par.?
vadanasudhānidhigalitam amṛtamiva racaya vacanam anukūlam / (6.1) Par.?
viraham iva apanayāmi payodhararodhakam urasi dukūlam // (6.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (7.1) Par.?
priyaparirambhaṇarabhasavalitam iva pulakitam atiduravāpam / (8.1) Par.?
madurasi kucakalaśam viniveśaya śoṣaya manasijatāpam // (8.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (9.1) Par.?
adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam / (10.1) Par.?
tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam // (10.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (11.1) Par.?
śaśimukhi mukharaya maṇiraśanāguṇam anuguṇakaṇṭhaninādam / (12.1) Par.?
śrutiyugale pikarutavikale mama śamaya cirāt avasādam // (12.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (13.1) Par.?
mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam / (14.1) Par.?
mīlitalajjitam iva nayanam tava virama visṛja ratikhedam // (14.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (15.1) Par.?
śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam / (16.1) Par.?
janayatu rasikajaneṣu manoramaratisabhāvavinodam // (16.2) Par.?
kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike // (17.1) Par.?
mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt / (18.1) Par.?
niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati // (18.2) Par.?
atha kāntam ratiklāntam api maṇḍanavāñchayā / (19.1) Par.?
nijagāda nirābādhā rādhā svādhīnabhartṛkā // (19.2) Par.?
kuru yadunandana candanaśiśiratareṇa kareṇa payodhare / (20.1) Par.?
mṛgamadapatrakam atra manobhavamaṅgalakalaśasahodare // (20.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (21.1) Par.?
alikulagañjanam añjanakam ratināyakasāyakamocane / (22.1) Par.?
tvadadharacumbanalambitakajjalam ujjvalaya priya locane // (22.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (23.1) Par.?
nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale / (24.1) Par.?
manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale // (24.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (25.1) Par.?
bhramaracayam racayantam upari ruciram suciram mama saṃmukhe / (26.1) Par.?
jitakamale vimale parikarmaya narmajanakam alakam mukhe // (26.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (27.1) Par.?
mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare / (28.1) Par.?
vihitakalaṅkakalam kamalānana viśramitaśramaśīkare // (28.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (29.1) Par.?
mama rucire cikure kuru mānada mānasajadhvajacāmare / (30.1) Par.?
ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare // (30.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (31.1) Par.?
sarasaghane jaghane mama śambaradāraṇavāraṇakandare / (32.1) Par.?
maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare // (32.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (33.1) Par.?
śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane / (34.1) Par.?
haricaraṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍane // (34.2) Par.?
nijagāda sā yadunandane krīḍati hṛdayānandane // (35.1) Par.?
racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam / (36.1) Par.?
kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot // (36.2) Par.?
yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam / (37.1) Par.?
tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ // (37.2) Par.?
śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya / (38.1) Par.?
parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu // (38.2) Par.?
Duration=0.19760489463806 secs.