Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 14, 13.1 tena gandharvayakṣāṇāṃ devadānavarakṣasām /
Rām, Bā, 16, 5.2 yakṣapannagakanyāsu ṛkṣavidyādharīṣu ca //
Rām, Bā, 19, 20.2 devadānavagandharvā yakṣāḥ patagapannagāḥ //
Rām, Bā, 20, 12.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 24, 2.1 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 33, 18.2 yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ //
Rām, Bā, 42, 8.1 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā /
Rām, Bā, 42, 22.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 54, 17.2 gandharvayakṣarakṣaḥsu pratibhāntu mamānagha //
Rām, Bā, 66, 9.2 gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ //
Rām, Bā, 75, 10.2 yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam //
Rām, Ār, 10, 89.1 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
Rām, Ār, 10, 91.1 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca /
Rām, Ār, 53, 20.1 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 71, 17.2 kiṃnaroragagandharvayakṣarākṣasasevitām /
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 39, 41.1 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ /
Rām, Ki, 40, 22.2 devarṣiyakṣapravarair apsarobhiś ca sevitam //
Rām, Su, 1, 5.2 yakṣakiṃnaragandharvair devakalpaiśca pannagaiḥ //
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 1, 162.1 maharṣigaṇagandharvanāgayakṣasamākule /
Rām, Su, 8, 18.2 yakṣapannagagandharvadevadānavarāviṇau //
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Su, 54, 12.2 maharṣiyakṣagandharvakiṃnaroragasevitam //
Rām, Su, 54, 24.1 kiṃnaroragagandharvayakṣavidyādharāstathā /
Rām, Su, 55, 3.2 bhujaṃgayakṣagandharvaprabuddhakamalotpalam //
Rām, Su, 56, 68.1 devagandharvakanyābhir yakṣakanyābhir eva ca /
Rām, Yu, 1, 4.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 7, 3.1 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ /
Rām, Yu, 7, 5.1 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca /
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 31, 52.1 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara /
Rām, Yu, 31, 69.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 47, 53.1 devadānavagandharvā yakṣāśca saha rākṣasaiḥ /
Rām, Yu, 48, 7.1 devadānavagandharvair yakṣarākṣasapannagaiḥ /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 53, 13.2 devadānavagandharvayakṣakiṃnarasūdanam //
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 59, 32.2 rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ //
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 10, 17.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 14, 7.1 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam /
Rām, Utt, 14, 11.2 varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 14, 19.1 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ /
Rām, Utt, 14, 20.2 taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve //
Rām, Utt, 14, 23.1 tatastoraṇam utpāṭya tena yakṣeṇa tāḍitaḥ /
Rām, Utt, 14, 23.2 rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ /
Rām, Utt, 14, 24.1 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat /
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 14, 25.1 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam /
Rām, Utt, 15, 1.1 tatastān vidrutān dṛṣṭvā yakṣāñśatasahasraśaḥ /
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 15, 2.2 vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat //
Rām, Utt, 15, 3.2 abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ //
Rām, Utt, 15, 9.2 śaktibhistāḍayāmāsa tisṛbhir yakṣapuṃgavaḥ //
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Rām, Utt, 15, 11.1 tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani /
Rām, Utt, 16, 9.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Rām, Utt, 17, 9.1 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ /
Rām, Utt, 24, 3.1 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām /
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Rām, Utt, 100, 12.2 suparṇanāgayakṣāśca daityadānavarākṣasāḥ //
Rām, Utt, 100, 19.2 ṛṣibhyo nāgayakṣebhyas tāṃstān eva prapedire //