Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 10, 7, 20.1 yasmād ṛco apātakṣan yajur yasmād apākaṣan /
AVŚ, 11, 6, 14.2 yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 7, 5.1 ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam /
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 15, 3, 6.0 ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ //
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //