Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 39.1 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ /
Ca, Sū., 21, 40.1 tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca, Sū., 22, 20.2 vamyatīsārahṛdrogavisūcyalasakajvarāḥ //
Ca, Sū., 22, 33.1 pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 6, 5.5 teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ /
Ca, Cik., 5, 171.1 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 156.1 saśoṣaśophātīsāramedamohavamikṛmīn /
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 14, 12.2 āmadoṣajvaracchardiratīsārahṛdāmayaiḥ //
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 89.1 kāsapīnasahṛllāsaśvāsātīsāraśophavān /
AHS, Nidānasthāna, 4, 1.4 āmātīsāravamathuviṣapāṇḍujvarairapi //
AHS, Nidānasthāna, 4, 24.2 pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ //
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 5, 73.1 tasyātīsāragrahaṇīvihitaṃ hitam auṣadham /
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 9, 77.1 phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam /
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 35, 20.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 39.1 saśoṣaśophātīsāramehamohavamikṛmīn /
Suśrutasaṃhitā
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 33, 10.2 śophātīsārasaṃyuktamarśovyādhirvināśayet //
Su, Sū., 33, 14.1 pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam /
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Nid., 1, 17.1 gulmāgnisādātīsāraprabhṛtīn kurute gadān /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 23, 9.1 hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Ka., 2, 43.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame /
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 66.1 ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ /
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 71.1 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ /
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
Viṣṇupurāṇa
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.3 apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 2, 14.2 kuṣṭhātīsārapittāsragudajāni vināśayet //
Garuḍapurāṇa
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 90.3 doṣatrayāsrapradarajvarātīsāranāśanam //
MPālNigh, Abhayādivarga, 212.2 tṛṣṇātīsārapittāsraviṣakṛmivisarpajit //
MPālNigh, Abhayādivarga, 214.2 pakvātīsārapittāsrakaphakaṇṭhāmayāpahā //
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 252.2 kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ /
MPālNigh, Abhayādivarga, 258.2 visarpadāhātīsāralūtābhūtāṃśca ropaṇī //
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 pumān gṛhṇātīti jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 15.0 uktā atīsārādayaḥ bhavanti //
Rasaprakāśasudhākara
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
Rasaratnasamuccaya
RRS, 14, 71.1 kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
Rājanighaṇṭu
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Parp., 95.2 visphoṭavāntyatīsārajvaradoṣavināśanī //
RājNigh, Parp., 106.1 raktapādī kaṭuḥ śītā pittātīsāranāśanī /
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 135.2 āmātīsārakāsaghnī viṣacchardivināśanī //
RājNigh, Pipp., 157.2 hikkātīsārakāsaghnī śvāsapittāsranāśanī //
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Śat., 94.1 balātitiktā madhurā pittātīsāranāśanī /
RājNigh, Prabh, 127.2 naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Māṃsādivarga, 60.2 mahātīsārapittaghnaṃ grahaṇyarśorujāpaham //
Ānandakanda
ĀK, 2, 10, 40.2 lajjāluśca kaṭuḥ śītā pittātīsāranāśinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 9.0 nihanti rogamiti rogamatīsāraprabhṛtikam //
Bhāvaprakāśa
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 189.2 tṛṣṇātīsārapittāsraviṣakrimivisarpajit //
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 49.3 grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
Rasārṇavakalpa
RAK, 1, 375.1 dāḍimena samāyuktam atīsārapraṇāśanam /
Yogaratnākara
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //