Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 4, 30, 2.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 6, 108, 1.2 tvaṃ sūryasya raśmibhis tvam no asi yajñiyā //
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 12, 2, 13.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 12, 2, 20.2 avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
AVŚ, 14, 2, 67.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 18, 1, 18.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn //
AVŚ, 18, 1, 18.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn //
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /