Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Smaradīpikā
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
Manusmṛti
ManuS, 3, 135.1 jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
Rāmāyaṇa
Rām, Yu, 88, 40.2 yatnataste hariśreṣṭhā na śekur avamarditum /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 35.2 tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ //
AHS, Śār., 4, 12.1 mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ /
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Śār., 6, 29.2 karuṇāśuddhasaṃtāno yatnatas tam upācaret //
AHS, Cikitsitasthāna, 22, 52.2 ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ //
AHS, Utt., 18, 62.1 kapolavadhraṃ saṃdadhyāt sīvyen nāsāṃ ca yatnataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
Kūrmapurāṇa
KūPur, 1, 14, 76.2 tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ //
KūPur, 1, 14, 84.2 karmaṇā manasā vācā samārādhaya yatnataḥ //
Liṅgapurāṇa
LiPur, 1, 36, 66.1 tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ /
LiPur, 1, 73, 20.2 asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ //
LiPur, 1, 77, 97.2 brahmavidyāmadhītyaiva jñānamāsādya yatnataḥ //
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 89, 40.1 mālyaṃ ca śayanasthānaṃ pātraṃ chāyāṃ ca yatnataḥ /
LiPur, 2, 18, 28.1 tadagrahaṇameveha yadvāgvadati yatnataḥ /
LiPur, 2, 18, 52.1 upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ /
LiPur, 2, 23, 4.1 vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ /
LiPur, 2, 23, 27.1 raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ /
LiPur, 2, 25, 2.2 caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ //
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 33, 8.1 pūjayed devam īśānaṃ lokapālāṃśca yatnataḥ /
LiPur, 2, 40, 4.1 ubhayościttamālokya ubhau sampūjya yatnataḥ /
LiPur, 2, 47, 6.1 kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
LiPur, 2, 48, 45.1 vṛṣāgnimātṛvighneśakumārānapi yatnataḥ /
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //
Matsyapurāṇa
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
Suśrutasaṃhitā
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 15, 13.3 samyagvinirharecchittvā rakṣennārīṃ ca yatnataḥ //
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Su, Utt., 13, 5.1 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ /
Su, Utt., 15, 3.1 snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ /
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 61, 28.1 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ /
Su, Utt., 64, 13.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 31.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Garuḍapurāṇa
GarPur, 1, 43, 23.2 dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ //
Kālikāpurāṇa
KālPur, 55, 34.1 japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ /
Maṇimāhātmya
MaṇiMāh, 1, 23.2 baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ //
Mātṛkābhedatantra
MBhT, 2, 20.1 mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ /
MBhT, 12, 7.1 pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ /
Rasahṛdayatantra
RHT, 4, 2.2 tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //
Rasamañjarī
RMañj, 6, 123.1 devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /
Rasaprakāśasudhākara
RPSudh, 2, 86.2 pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 4, 42.1 śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 5, 49.2 peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //
RPSudh, 5, 98.2 saṃgālya yatnato vastrātsthāpayetkūpikāntare //
RPSudh, 11, 93.2 tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ //
Rasaratnasamuccaya
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 3, 86.2 tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //
RRS, 4, 4.3 yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RRS, 5, 118.2 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RRS, 5, 173.2 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //
RRS, 8, 98.1 rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
RRS, 9, 36.1 pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
Rasaratnākara
RRĀ, R.kh., 4, 41.2 bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //
RRĀ, V.kh., 4, 73.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 4, 141.2 śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //
RRĀ, V.kh., 8, 63.2 drutasya jārayettāraṃ dolāsvedena yatnataḥ //
Rasendracintāmaṇi
RCint, 3, 11.2 giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //
RCint, 7, 84.2 saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
RCint, 8, 109.1 tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 13, 2.2 puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //
RCūM, 14, 106.1 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 16, 87.1 tattatkṣārāmlakasvedair yatnato vihitaścaret /
Rasendrasārasaṃgraha
RSS, 1, 3.2 ekīkṛtya tu te sarve likhyante yatnato mayā //
RSS, 1, 373.2 snuhīkṣīraṃ raudrayantre bhāvayed yatnataḥ sudhīḥ /
RSS, 1, 377.2 īṣat saindhavayuktena draveṇa yatnataḥ sudhīḥ /
Rasārṇava
RArṇ, 11, 59.0 samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //
Smaradīpikā
Smaradīpikā, 1, 4.1 anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.2 saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.1 svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 15.1 maheśvarāya namaskāraṃ liṅgaṃ nirmāya yatnataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.1 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
Ānandakanda
ĀK, 1, 23, 394.1 śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet /
ĀK, 1, 23, 457.2 ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ //
ĀK, 1, 25, 113.2 rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 76.1 pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /
ĀK, 2, 4, 44.2 nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ //
Bhāvaprakāśa
BhPr, 6, 8, 13.2 karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 7, 3, 39.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
BhPr, 7, 3, 193.1 mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 33.1 yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 22.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
MuA zu RHT, 4, 2.2, 3.0 atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 34.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
RKDh, 1, 1, 50.1 ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /
RKDh, 1, 1, 86.2 pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
RKDh, 1, 1, 148.3 ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
Rasasaṃketakalikā
RSK, 2, 16.1 tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
Rasataraṅgiṇī
RTar, 4, 44.1 etāṃ tu nāḍikāṃ prājñā yatnataḥ kuṇḍalīkṛtām /
Rasārṇavakalpa
RAK, 1, 391.1 gomayena tato veṣṭyaṃ māhiṣeṇātiyatnataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 13.1 prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 27.2 kāśīṃ prati gamiṣyāmi mārgamanviṣya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 40.2 sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 41.2 ṛkṣaśṛṅgādisarveṣāṃ gṛhītvāsthīni yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 62.1 devasya pūjanārthaṃ tu śūlabhedasya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 173.1 tataḥ prabhāte vimale dvijānsampūjya yatnataḥ /