Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
adhunā sampravakṣyāmi tilaparvatamuttamam / (1.2) Par.?
pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ // (1.3) Par.?
susame bhūtale ramye vedinā ca vivarjite / (2.1) Par.?
daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune // (2.2) Par.?
adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet / (3.1) Par.?
pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ // (3.2) Par.?
maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ / (4.1) Par.?
navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca // (4.2) Par.?
tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ / (5.1) Par.?
daṇḍaprādeśamutsedhamuttamaṃ parikīrtitam // (5.2) Par.?
caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ / (6.1) Par.?
daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet // (6.2) Par.?
veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt / (7.1) Par.?
sadyādīni pravinyasya pūjayedvidhipūrvakam // (7.2) Par.?
aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt / (8.1) Par.?
triniṣkena suvarṇena pratyekaṃ kārayetkramāt // (8.2) Par.?
dakṣiṇā vidhinā kāryā tulābhāravadeva tu / (9.1) Par.?
homaśca pūrvavat prokto yathāvanmunisattamāḥ // (9.2) Par.?
arcayeddevadeveśaṃ lokapālasamāvṛtam / (10.1) Par.?
tilaparvatamadhyasthaṃ tilaparvatarūpiṇam // (10.2) Par.?
śivārcanā ca kartavyā sahasrakalaśādibhiḥ / (11.1) Par.?
darśayettilamadhyasthaṃ devadevamumāpatim // (11.2) Par.?
pūjayitvā vidhānena krameṇa ca visarjayet / (12.1) Par.?
śrotriyāya daridrāya dāpayettilaparvatam // (12.2) Par.?
evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ // (13.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.040589094161987 secs.