Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.17 yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /