Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 2, 42.1 dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
KSS, 3, 2, 79.1 tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 5, 104.2 yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ //
KSS, 3, 5, 106.2 pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī //
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 3, 6, 119.2 yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām //
KSS, 3, 6, 214.1 pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
KSS, 4, 1, 25.1 svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 3, 67.1 tasmai sa rājyam api yatprītaḥ priyanivedine /
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 6, 1, 18.2 yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi //
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //