Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 11.4 yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /