Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
JUB, 1, 33, 4.3 tena yatra kāmayate tad ātmānaṃ ca yajamānaṃ ca dadhāti //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 3, 2, 5.4 sa yatra svapiti tad vācam prāṇo girati //
JUB, 3, 2, 6.2 sa yatra svapiti tan manaḥ prāṇo girati //
JUB, 3, 2, 7.2 sa yatra svapiti tac cakṣuḥ prāṇo girati //
JUB, 3, 2, 8.2 sa yatra svapiti tacchrotram prāṇo girati //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 1.1 svayam u tatra yatrainaṃ viduḥ //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ /
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ /