Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, sāvitrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaḥ savitā / (1.1) Par.?
kā sāvitrī / (1.2) Par.?
agnir eva savitā / (1.3) Par.?
pṛthivī sāvitrī // (1.4) Par.?
sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ / (2.1) Par.?
te dve yonī / (2.2) Par.?
tad ekam mithunam // (2.3) Par.?
kaḥ savitā / (3.1) Par.?
kā sāvitrī / (3.2) Par.?
varuṇa eva savitā / (3.3) Par.?
āpaḥ sāvitrī // (3.4) Par.?
sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ / (4.1) Par.?
te dve yonī / (4.2) Par.?
tad ekam mithunam // (4.3) Par.?
kaḥ savitā / (5.1) Par.?
kā sāvitrī / (5.2) Par.?
vāyur eva savitā / (5.3) Par.?
ākāśaḥ sāvitrī // (5.4) Par.?
sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ / (6.1) Par.?
te dve yonī / (6.2) Par.?
tad ekam mithunam // (6.3) Par.?
kaḥ savitā / (7.1) Par.?
kā sāvitrī / (7.2) Par.?
yajña eva savitā / (7.3) Par.?
chandāṃsi sāvitrī // (7.4) Par.?
sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ / (8.1) Par.?
te dve yonī / (8.2) Par.?
tad ekam mithunam // (8.3) Par.?
kaḥ savitā / (9.1) Par.?
kā sāvitrī / (9.2) Par.?
stanayitnur eva savitā / (9.3) Par.?
vidyut sāvitrī // (9.4) Par.?
sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ / (10.1) Par.?
te dve yonī / (10.2) Par.?
tad ekam mithunam // (10.3) Par.?
kaḥ savitā / (11.1) Par.?
kā sāvitrī / (11.2) Par.?
āditya eva savitā / (11.3) Par.?
dyauḥ sāvitrī // (11.4) Par.?
sa yatrādityas tad dyaur yatra vā dyaus tad ādityaḥ / (12.1) Par.?
te dve yonī / (12.2) Par.?
tad ekam mithunam // (12.3) Par.?
kaḥ savitā / (13.1) Par.?
kā sāvitrī / (13.2) Par.?
candra eva savitā / (13.3) Par.?
nakṣatrāṇi sāvitrī // (13.4) Par.?
sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ / (14.1) Par.?
te dve yonī / (14.2) Par.?
tad ekam mithunam // (14.3) Par.?
kaḥ savitā / (15.1) Par.?
kā sāvitrī / (15.2) Par.?
mana eva savitā / (15.3) Par.?
vāk sāvitrī // (15.4) Par.?
sa yatra manas tad vāg yatra vā vāk tan manaḥ / (16.1) Par.?
te dve yonī / (16.2) Par.?
tad ekam mithunam // (16.3) Par.?
kaḥ savitā / (17.1) Par.?
kā sāvitrī / (17.2) Par.?
puruṣa eva savitā / (17.3) Par.?
strī sāvitrī / (17.4) Par.?
sa yatra puruṣas tat strī yatra vā strī tat puruṣaḥ / (17.5) Par.?
te dve yonī / (17.6) Par.?
tad ekam mithunam // (17.7) Par.?
Duration=0.091281890869141 secs.