Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 2, 3, 5.1 tad yathā /
KāSū, 2, 4, 31.2 nakhadantasamutthānāṃ karmaṇāṃ gatayo yathā //
KāSū, 2, 6, 42.2 teṣām ekaikaśo yugapacca yathāsātmyaṃ yathāyogaṃ ca rañjayeyuḥ //
KāSū, 2, 7, 31.1 yathā hi pañcamīṃ dhārām āsthāya turagaḥ pathi /
KāSū, 2, 8, 5.7 svairiṇyāṃ yathāsātmyaṃ yathāyogaṃ ca /
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
KāSū, 3, 3, 3.7 yathā prayojyānurajyeta /
KāSū, 3, 3, 3.14 yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam /
KāSū, 3, 4, 21.2 yathā pāradārike vakṣyāmaḥ //
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 4, 2, 60.1 tāsāṃ yathoktakakṣāṇi sthānāni //
KāSū, 4, 2, 69.1 yuvatiśca jitakrodhā yathāśāstrapravartinī /
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 2, 1.1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 6, 15.2 abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute //
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
KāSū, 7, 1, 2.3 pāṇigrahaśca saṃvatsaram avyabhicāryas tato yathā kāminī syāt /
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //