Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet // (1.1) Par.?
sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet / (2.1) Par.?
tasyāśca rucyān nāyakaguṇān bhūyiṣṭham upavarṇayet / (2.2) Par.?
anyeṣāṃ varapitṝṇāṃ doṣān abhiprāyaviruddhān pratipādayet / (2.3) Par.?
mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām / (2.4) Par.?
yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet / (2.5) Par.?
mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante / (2.6) Par.?
āyatiṃ cāsya varṇayet / (2.7) Par.?
sukham anupahatam ekacāritāyāṃ nāyikānurāgaṃ ca varṇayet / (2.8) Par.?
samanorathāyāś cāsyā apāyaṃ sādhvasaṃ vrīḍāṃ ca hetubhir avacchindyāt / (2.9) Par.?
dūtīkalpaṃ ca sakalam ācaret / (2.10) Par.?
tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet // (2.11) Par.?
pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet / (3.1) Par.?
tato mātari pitari ca prakāśayet / (3.2) Par.?
agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ // (3.3) Par.?
dūṣayitvā caināṃ śanaiḥ svajane prakāśayet / (4.1) Par.?
tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet / (4.2) Par.?
anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti / (4.3) Par.?
gāndharveṇa vivāhena vā ceṣṭeta // (4.4) Par.?
apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet / (5.1) Par.?
tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa // (5.2) Par.?
āsanne ca vivāhe mātaram asyāstad abhimatadoṣair anuśayaṃ grāhayet / (6.1) Par.?
tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa // (6.2) Par.?
bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet / (7.1) Par.?
ante ca svābhiprāyaṃ grāhayet / (7.2) Par.?
prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti / (7.3) Par.?
tatastenaivānyakāryāt tām ānāyayet / (7.4) Par.?
viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa // (7.5) Par.?
aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet / (8.1) Par.?
tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa // (8.2) Par.?
suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa // (9.1) Par.?
grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet / (10.1) Par.?
iti vivāhayogāḥ // (10.2) Par.?
pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ / (11.1) Par.?
pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ // (11.2) Par.?
vyūḍhānāṃ hi vivāhānām anurāgaḥ phalaṃ yataḥ / (12.1) Par.?
madhyamo 'pi hi sadyogo gāndharvastena pūjitaḥ // (12.2) Par.?
sukhatvād abahukleśād api cāvaraṇād iha / (13.1) Par.?
anurāgātmakatvācca gāndharvaḥ pravaro mataḥ // (13.2) Par.?
Duration=0.14893102645874 secs.