Occurrences

Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Rasaprakāśasudhākara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
Carakasaṃhitā
Ca, Sū., 11, 16.2 satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Ca, Indr., 4, 27.2 etadindriyavijñānaṃ yaḥ paśyati yathātatham /
Ca, Cik., 30, 290.2 tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham //
Mahābhārata
MBh, 1, 2, 13.3 etad icchāmahe śrotuṃ sarvam eva yathātatham //
MBh, 1, 13, 8.1 tasmād aham upaśrutya pravakṣyāmi yathātatham /
MBh, 1, 49, 2.2 kālaḥ sa cāyaṃ samprāptastat kuruṣva yathātatham //
MBh, 1, 52, 13.1 dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham /
MBh, 1, 53, 30.1 yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 76, 27.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 148, 2.5 śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham //
MBh, 1, 188, 5.2 etan no bhagavān sarvaṃ prabravītu yathātatham //
MBh, 3, 14, 6.2 sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham //
MBh, 3, 14, 15.2 aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham //
MBh, 3, 19, 6.2 viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 52, 2.2 kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham //
MBh, 3, 65, 37.2 sukhopaviṣṭa ācaṣṭa damayantyā yathātatham //
MBh, 3, 71, 25.1 grāmān bahūn atikramya nādhyagacchad yathātatham /
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 178, 16.3 tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham //
MBh, 3, 178, 47.1 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham /
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 186, 128.2 tvattaḥ kamalapattrākṣa vistareṇa yathātatham /
MBh, 3, 198, 56.4 etan mahāmate vyādha prabravīhi yathātatham //
MBh, 3, 203, 2.2 sattvasya rajasaś caiva tamasaś ca yathātatham /
MBh, 3, 241, 18.2 abhiprāyas tu me kaścit taṃ vai śṛṇu yathātatham //
MBh, 4, 23, 20.3 icchāmi vai tava śrotuṃ sarvam eva yathātatham //
MBh, 5, 29, 51.2 yodhāḥ samṛddhāstad vidvannācakṣīthā yathātatham //
MBh, 5, 31, 3.1 alaṃ vijñāpanāya syād ācakṣīthā yathātatham /
MBh, 5, 142, 18.2 prasādayitum āsādya darśayantī yathātatham //
MBh, 5, 176, 8.1 niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 61, 36.2 purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham //
MBh, 6, 61, 64.2 vāsudeva tad etat te mayodgītaṃ yathātatham //
MBh, 6, 73, 3.2 iha vā pretya vā rājaṃstvayā prāptaṃ yathātatham //
MBh, 6, 103, 76.2 jānanti ca bhavanto 'pi sarvam etad yathātatham //
MBh, 7, 9, 6.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 7, 28, 1.3 prāgjyotiṣo vā pārthasya tanme śaṃsa yathātatham //
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 172, 49.2 etat prabrūhi bhagavanmayā pṛṣṭo yathātatham //
MBh, 8, 4, 106.2 ākhyātā jīvamānā ye parebhyo 'nye yathātatham /
MBh, 8, 25, 9.2 ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham //
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 9, 2, 50.2 punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham //
MBh, 9, 23, 41.1 yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham /
MBh, 9, 33, 6.2 svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham //
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 9, 51, 26.2 samācakhyur mahātmānastasmai sarvaṃ yathātatham //
MBh, 12, 1, 44.1 śrotum icchāmi bhagavaṃstvattaḥ sarvaṃ yathātatham /
MBh, 12, 41, 17.2 sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham //
MBh, 12, 80, 6.2 ete mahartvijastāta sarve mānyā yathātatham //
MBh, 12, 140, 10.2 tad vai yathātathaṃ buddhvā jñānam ādadate satām //
MBh, 12, 140, 13.1 apakvamatayo mandā na jānanti yathātatham /
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 240, 19.1 paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 278, 6.2 śṛṇu rājann avahitaḥ sarvam etad yathātatham /
MBh, 12, 280, 15.1 yathā sūkṣmāṇi karmāṇi phalantīha yathātatham /
MBh, 12, 281, 22.2 guruśca naraśārdūla paricaryā yathātatham //
MBh, 12, 315, 34.2 pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham //
MBh, 12, 321, 27.3 tava bhaktimato brahman vakṣyāmi tu yathātatham //
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 13, 10, 29.1 yathopadiṣṭaṃ medhāvī darbhādīṃstān yathātatham /
MBh, 13, 14, 8.2 bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham //
MBh, 13, 22, 10.2 yāvad bravīmi viprarṣe aṣṭāvakra yathātatham //
MBh, 13, 58, 27.1 namaskāryāstvayā viprā vartamānā yathātatham /
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 83, 6.2 etad icchāmyahaṃ śrotuṃ pitāmaha yathātatham //
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 112, 112.2 surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham //
MBh, 13, 129, 34.3 nikhilena mayā pṛṣṭaṃ mahādeva yathātatham //
MBh, 14, 26, 12.1 śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham /
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 15, 45, 9.2 sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham /
Rāmāyaṇa
Rām, Ay, 66, 39.1 athāsya capalā mātā tat svakarma yathātatham /
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 65, 2.2 pūrvavṛttam abhijñānaṃ citrakūṭe yathātatham //
Harivaṃśa
HV, 4, 25.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇu rājan yathātatham //
HV, 12, 20.2 rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham //
Liṅgapurāṇa
LiPur, 1, 48, 34.2 navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham //
LiPur, 1, 86, 34.1 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham /
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 2, 1, 2.3 aṃbarīṣeṇa viprendrās tad vadāmi yathātatham //
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 3, 80.1 tadānīṃ māṃ samāsādya smārayethā yathātatham /
LiPur, 2, 3, 106.2 nityaṃ tumbaruṇā sārdhaṃ gāyasva ca yathātatham //
LiPur, 2, 4, 3.3 yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham //
LiPur, 2, 5, 104.2 kiyanto bāhavastasya kanye brūhi yathātatham //
LiPur, 2, 7, 25.2 aitareyasya te viprāḥ praṇipatya yathātatham //
LiPur, 2, 9, 10.3 sanatkumāra vakṣyāmi sarvam etad yathātatham //
LiPur, 2, 23, 5.1 śivāmṛtena saṃpūtaṃ śivasya ca yathātatham /
LiPur, 2, 28, 15.2 tulādirohaṇādyāni śṛṇu tāni yathātatham //
Matsyapurāṇa
MPur, 5, 1.3 utpattiṃ vistareṇaiva sūta brūhi yathātatham //
MPur, 30, 28.3 sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham //
MPur, 47, 174.2 cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham //
MPur, 49, 16.3 saṃkrāmito mahātejās tanno brūhi yathātatham //
MPur, 172, 2.2 saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham //
Viṣṇupurāṇa
ViPur, 1, 1, 30.2 purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
ViPur, 1, 4, 49.1 bhūvibhāgaṃ tataḥ kṛtvā saptadvīpaṃ yathātatham /
ViPur, 2, 7, 2.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham /
ViPur, 5, 37, 10.1 ityuktāstaiḥ kumārāste ācacakṣuryathātatham /
Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
RPSudh, 1, 36.2 prajāyate vistareṇa kathayāmi yathātatham //
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 2, 71.2 tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //
Skandapurāṇa
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 218, 31.2 saṃskṛtya vidhivatputra tarpayasva yathātatham //