Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Gopathabrāhmaṇa
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
Kāṭhakasaṃhitā
KS, 19, 10, 88.0 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham iti yathāyajuḥ //
Taittirīyasaṃhitā
TS, 1, 5, 8, 51.1 yathāyajur evaitat //
TS, 1, 7, 6, 8.1 yathāyajur evaitat //
TS, 1, 7, 6, 40.1 yathāyajur evaitat //
TS, 1, 7, 6, 53.1 yathāyajur evaitat //
TS, 3, 4, 3, 5.2 yathāyajur evaitat /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 10, 29.0 yathāyajur evaitat //
TS, 6, 1, 11, 13.0 yathāyajur evaitat //
TS, 6, 1, 11, 39.0 yathāyajur evaitat //
TS, 6, 2, 2, 41.0 yathāyajur evaitat //
TS, 6, 2, 10, 35.0 yathāyajur evaitat //
TS, 6, 2, 10, 70.0 yathāyajur evaitat //
TS, 6, 3, 2, 4.3 yathāyajur evaitat /
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 4, 2, 58.0 yathāyajur evaitat //
TS, 6, 6, 3, 45.0 yathāyajur evaitat //
Taittirīyāraṇyaka
TĀ, 5, 3, 5.5 yathāyajur evaitat /
TĀ, 5, 3, 6.7 yathāyajur evaitat /
TĀ, 5, 3, 9.18 yathāyajur evaitat //
TĀ, 5, 7, 2.6 yathāyajur evaitat /
TĀ, 5, 7, 7.8 yathāyajur evaitat /
TĀ, 5, 8, 3.5 yathāyajur evaitat /
TĀ, 5, 8, 6.9 yathāyajurevaitat /
TĀ, 5, 8, 10.8 yathāyajur evaitat /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 3, 1, 50.0 pṛthivī samid iti yathāyajuḥ //
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //