Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 11, 1.3 somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi //
MPur, 34, 6.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 43, 52.3 yathāvat sviṣṭapūtātmā svargaloke mahīyate //
MPur, 50, 89.1 ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ /
MPur, 52, 3.2 karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam //
MPur, 53, 1.3 dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ //
MPur, 55, 3.1 ādityaśayanaṃ nāma yathāvacchaṃkarārcanam /
MPur, 59, 1.2 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada /
MPur, 72, 26.1 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi /
MPur, 74, 4.2 vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ //
MPur, 83, 7.1 vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 93, 139.2 koṭihomena naśyanti yathāvacchivabhāṣitam //
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 122, 1.2 śākadvīpasya vakṣyāmi yathāvadiha niścayam /
MPur, 122, 19.2 śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ //
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
MPur, 145, 57.2 ṛco yajūṃṣi sāmāni yathāvatpratidaivatam //
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /