Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam / (1.2) Par.?
tadidānīṃ samācakṣva dharmādharmasya vistaram // (1.3) Par.?
sūta uvāca / (2.1) Par.?
evamekārṇave tasminmatsyarūpī janārdanaḥ / (2.2) Par.?
vistāramādisargasya pratisargasya cākhilam // (2.3) Par.?
kathayāmāsa viśvātmā manave sūryasūnave / (3.1) Par.?
karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam // (3.2) Par.?
ṛṣaya ūcuḥ / (4.1) Par.?
śrotumicchāmahe sūta karmayogasya lakṣaṇam / (4.2) Par.?
yasmādaviditaṃ loke na kiṃcittava suvrata // (4.3) Par.?
sūta uvāca / (5.1) Par.?
karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam / (5.2) Par.?
jñānayogasahasrāddhi karmayogaḥ praśasyate // (5.3) Par.?
karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam / (6.1) Par.?
karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ // (6.2) Par.?
tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam / (7.1) Par.?
vedo'khilo dharmamūlamācāraścaiva tadvidām // (7.2) Par.?
aṣṭāvātmaguṇās tasminpradhānatvena saṃsthitāḥ / (8.1) Par.?
dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu // (8.2) Par.?
anasūyā tathā loke śaucamantarbahirdvijāḥ / (9.1) Par.?
anāyāseṣu kāryeṣu māṅgalyācārasevanam // (9.2) Par.?
na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca / (10.1) Par.?
tathāspṛhā paradravye parastrīṣu ca sarvadā // (10.2) Par.?
aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ / (11.1) Par.?
ayameva kriyāyogo jñānayogasya sādhakaḥ // (11.2) Par.?
karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate / (12.1) Par.?
śrutismṛtyuditaṃ dharmamupatiṣṭhetprayatnataḥ // (12.2) Par.?
devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā / (13.1) Par.?
kuryādaharaharyajñairbhūtarṣigaṇatarpaṇam // (13.2) Par.?
svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi / (14.1) Par.?
pitṝñchrāddhair annadānairbhūtāni balikarmabhiḥ // (14.2) Par.?
pañcaite vihitā yajñāḥ pañcasūnāpanuttaye / (15.1) Par.?
kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī // (15.2) Par.?
pañca sūnā gṛhasthasya tena svargaṃ na gacchati / (16.1) Par.?
tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ // (16.2) Par.?
dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ / (17.1) Par.?
tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ // (17.2) Par.?
tasmādātmaguṇopetaḥ śrutikarma samācaret / (18.1) Par.?
gobrāhmaṇānāṃ vittena sarvadā bhadramācaret // (18.2) Par.?
gobhūhiraṇyavāsobhir gandhamālyodakena ca / (19.1) Par.?
pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam // (19.2) Par.?
vratopavāsair vidhivacchraddhayā ca vimatsaraḥ / (20.1) Par.?
yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ / (20.2) Par.?
vāsudevo jaganmūrtistasya sambhūtayo hy amī // (20.3) Par.?
brahmā viṣṇuśca bhagavānmārtaṇḍo vṛṣavāhanaḥ / (21.1) Par.?
aṣṭau ca vasavastadvadekādaśa gaṇādhipāḥ / (21.2) Par.?
lokapālādhipāścaiva pitaro mātarastathā // (21.3) Par.?
imā vibhūtayaḥ proktāścarācarasamanvitāḥ / (22.1) Par.?
brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ // (22.2) Par.?
oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā / (23.1) Par.?
abhedātpūjitena syātpūjitaṃ sacarācaram // (23.2) Par.?
brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ / (24.1) Par.?
vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ // (24.2) Par.?
tasmādagnidvijamukhānkṛtvā sampūjayedimān / (25.1) Par.?
dānairvratopavāsaiśca japahomādinā naraḥ // (25.2) Par.?
iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya / (26.1) Par.?
vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke // (26.2) Par.?
Duration=0.093403100967407 secs.