Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.2 yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala //
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 3, 11.1 deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
ParDhSmṛti, 3, 12.2 dehanāśam anuprāptas tithir na jñāyate yadi //
ParDhSmṛti, 3, 15.1 yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
ParDhSmṛti, 3, 26.1 yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
ParDhSmṛti, 3, 26.2 sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit //
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 4, 1.1 atimānād atikrodhāt snehād vā yadi vā bhayāt /
ParDhSmṛti, 5, 3.1 vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
ParDhSmṛti, 5, 10.1 caṇḍālena śvapākena gobhir viprair hato yadi /
ParDhSmṛti, 5, 10.2 āhitāgnir mṛto vipro viṣeṇātmahato yadi //
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 6, 21.1 corau śvapākacaṇḍālau vipreṇābhihatau yadi /
ParDhSmṛti, 6, 22.1 śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi /
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi vā //
ParDhSmṛti, 6, 60.2 sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ //
ParDhSmṛti, 7, 3.1 nadī vegena śudhyeta lopo yadi na dṛśyate /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 9, 19.2 yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 22.1 yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā /
ParDhSmṛti, 9, 32.1 bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
ParDhSmṛti, 9, 35.1 yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet /
ParDhSmṛti, 9, 49.1 ekā ced bahubhiḥ kācid daivād vyāpāditā yadi /
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 35.2 puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet //
ParDhSmṛti, 11, 1.2 yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 11, 20.1 āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
ParDhSmṛti, 12, 33.2 adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate //
ParDhSmṛti, 12, 55.2 snātvāvalokayet sūryam ajñānāt spṛśate yadi //