Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 36, 18.1 agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe /
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 4, 30, 17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ /
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 45, 1.1 ya ānayat parāvataḥ sunītī turvaśaṃ yadum /
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 45, 27.1 satyaṃ tat turvaśe yadau vidāno ahnavāyyam /
ṚV, 9, 61, 2.2 adha tyaṃ turvaśaṃ yadum //
ṚV, 10, 49, 8.1 ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum /
ṚV, 10, 62, 10.2 yadus turvaś ca māmahe //