Occurrences

Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 90, 9.1 tatra yador yādavāḥ /
MBh, 7, 119, 6.2 yador abhūd anvavāye devamīḍha iti śrutaḥ //
Agnipurāṇa
AgniPur, 12, 3.2 yadoḥ kule yādavāś ca vasudevastaduttamaḥ //
Harivaṃśa
HV, 22, 44.1 yados tu śṛṇu rājarṣe vaṃśaṃ rājarṣisatkṛtam /
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 134.1 babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ /
HV, 23, 167.2 yador vaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 21, 11.1 yadorapyabhavan putrāḥ pañca devasutopamāḥ /
Liṅgapurāṇa
LiPur, 1, 68, 1.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
LiPur, 1, 68, 2.1 yadoḥ putrā babhūvur hi pañca devasutopamāḥ /
Matsyapurāṇa
MPur, 25, 1.3 jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā //
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 43, 5.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
MPur, 43, 6.1 yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
Viṣṇupurāṇa
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 4, 11, 4.1 yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
ViPur, 4, 15, 48.1 teṣām utsādanārthāya bhuvi devā yadoḥ kule /
ViPur, 4, 16, 1.2 ityeṣa samāsatas te yadorvaṃśaḥ kathitaḥ //
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 35, 12.2 arājyārhaṃ yadorvaṃśamavekṣya musalāyudham //
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 1, 10, 26.1 aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 1, 3.1 avatīrya yadorvaṃśe bhagavānbhūtabhāvanaḥ /
BhāgPur, 11, 6, 23.1 avatīrya yador vaṃśe bibhrad rūpam anuttamam /
BhāgPur, 11, 7, 24.2 avadhūtasya saṃvādaṃ yador amitatejasaḥ //
Bhāratamañjarī
BhāMañj, 1, 352.1 pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ /
Garuḍapurāṇa
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //