Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Kṛṣṇa, Śiśupāla

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā / (1.2) Par.?
avāpa nihato bhogān aprāpyān amarair api // (1.3) Par.?
na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ / (2.1) Par.?
samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau // (2.2) Par.?
etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara / (3.1) Par.?
kautūhalapareṇaitat pṛṣṭo me vaktum arhasi // (3.2) Par.?
parāśara uvāca / (4.1) Par.?
daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam // (4.2) Par.?
tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt // (5.1) Par.?
niratiśayapuṇyasamudbhūtam etat sattvajātam iti // (6.1) Par.?
rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa // (7.1) Par.?
na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa // (8.1) Par.?
evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt // (9.1) Par.?
punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa // (10.1) Par.?
tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat // (11.1) Par.?
tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot // (12.1) Par.?
tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ // (13) Par.?
tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt // (14.1) Par.?
tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau // (15.1) Par.?
etat tavākhilaṃ mayābhihitam // (16.1) Par.?
ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti // (17.1) Par.?
vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan // (18.1) Par.?
balabhadraśaṭhasāraṇadurmadādīn putrān rohiṇyām ānakadundubhir utpādayāmāsa // (19.1) Par.?
baladevo 'pi revatyāṃ viśaṭholmukau putrāv ajanayat // (20.1) Par.?
sārṣṭimārṣṭiśiśusatyasatyadhṛtipramukhāḥ sāraṇātmajāḥ // (21.1) Par.?
bhadrāśvabhadrabāhudurdamabhūtādyāḥ rohiṇyāḥ kulajāḥ // (22.1) Par.?
nandopanandakṛtakādyā madirāyās tanayāḥ // (23.1) Par.?
bhadrāyāś copanidhigadādyāḥ // (24.1) Par.?
vaiśālyāṃ ca kauśikam ekam evājanayat // (25.1) Par.?
ānakadundubher devakyām api kīrtimatsuṣeṇodāyubhadrasenarjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire // (26.1) Par.?
tāṃśca sarvān eva kaṃso ghātitavān // (27.1) Par.?
anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī // (28.1) Par.?
karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat // (29.1) Par.?
tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ // (30.1) Par.?
tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī // (31.1) Par.?
suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne // (32.1) Par.?
jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata // (33.1) Par.?
bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan // (34.1) Par.?
tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ // (35.1) Par.?
tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat // (36.1) Par.?
teṣāṃ ca pradyumnacārudeṣṇasāmbādayaḥ trayodaśa pradhānāḥ // (37.1) Par.?
pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme // (38.1) Par.?
tasyām aniruddho jajñe // (39.1) Par.?
aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme // (40.1) Par.?
tasyām asya vajro jajñe // (41.1) Par.?
vajrasya pratibāhuḥ tasyāpi sucāruḥ // (42.1) Par.?
evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate // (43.1) Par.?
yato hi ślokāvimāvatra caritārthau // (44.1) Par.?
tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca / (45.1) Par.?
kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ // (45.2) Par.?
saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām / (46.1) Par.?
yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ // (46.2) Par.?
devāsurahatā ye tu daiteyāḥ sumahābalāḥ / (47.1) Par.?
te cotpannā manuṣyeṣu janopadravakāriṇaḥ // (47.2) Par.?
teṣām utsādanārthāya bhuvi devā yadoḥ kule / (48.1) Par.?
avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija // (48.2) Par.?
viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ / (49.1) Par.?
nideśasthāyinas tasya babhūvuḥ sarvayādavāḥ // (49.2) Par.?
prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā / (50.1) Par.?
sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate // (50.2) Par.?
Duration=0.172776222229 secs.