Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 70, 28.1 yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam /
MBh, 1, 76, 6.7 dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ //
MBh, 1, 78, 17.8 yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini /
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 88, 12.24 asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā /
MBh, 3, 226, 15.2 pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam //
MBh, 5, 112, 9.2 pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau //
MBh, 5, 118, 20.2 dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati //
MBh, 5, 119, 5.2 apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam //
MBh, 5, 119, 6.2 yayātim abravīd rājan devarājasya śāsanāt //
MBh, 5, 119, 22.2 pitaraṃ samupāgacchad yayātiṃ sā vavanda ca //
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 7, 132, 6.2 vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam //
MBh, 8, 5, 27.3 tvām adya santo manyante yayātim iva nāhuṣam //
MBh, 12, 29, 87.1 yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 93, 5.2 hemavarṇam upāsīnaṃ yayātim iva nāhuṣam //
Rāmāyaṇa
Rām, Ay, 5, 9.2 pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā //
Rām, Ay, 11, 1.2 yayātim iva puṇyānte devalokāt paricyutam //
Rām, Ay, 71, 10.2 antakāle nipatitaṃ yayātim ṛṣayo yathā //
Rām, Ki, 17, 9.2 yayātim iva puṇyānte devalokāt paricyutam //
Matsyapurāṇa
MPur, 37, 6.2 tataḥ papātāmararājajuṣṭātpuṇyāllokātpatamānaṃ yayātim /
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
Bhāratamañjarī
BhāMañj, 5, 434.1 ityuktvā garuḍo gatvā yayātiṃ muninā saha /