Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / (1.1) Par.?
purohitaṃ samāhūya vasiṣṭham idam abravīt // (1.2) Par.?
gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana / (2.1) Par.?
śrīyaśorājyalābhāya vadhvā saha yatavratam // (2.2) Par.?
tatheti ca sa rājānam uktvā vedavidāṃ varaḥ / (3.1) Par.?
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // (3.2) Par.?
sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham / (4.1) Par.?
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // (4.2) Par.?
tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ / (5.1) Par.?
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // (5.2) Par.?
abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ / (6.1) Par.?
tato 'vatārayāmāsa parigṛhya rathāt svayam // (6.2) Par.?
sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca / (7.1) Par.?
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // (7.2) Par.?
prasannas te pitā rāma yauvarājyam avāpsyasi / (8.1) Par.?
upavāsaṃ bhavān adya karotu saha sītayā // (8.2) Par.?
prātas tvām abhiṣektā hi yauvarājye narādhipaḥ / (9.1) Par.?
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // (9.2) Par.?
ity uktvā sa tadā rāmam upavāsaṃ yatavratam / (10.1) Par.?
mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ // (10.2) Par.?
tato yathāvad rāmeṇa sa rājño gurur arcitaḥ / (11.1) Par.?
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // (11.2) Par.?
suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ / (12.1) Par.?
sabhājito viveśātha tān anujñāpya sarvaśaḥ // (12.2) Par.?
hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau / (13.1) Par.?
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // (13.2) Par.?
sa rājabhavanaprakhyāt tasmād rāmaniveśanāt / (14.1) Par.?
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // (14.2) Par.?
vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ / (15.1) Par.?
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // (15.2) Par.?
janavṛndormisaṃgharṣaharṣasvanavatas tadā / (16.1) Par.?
babhūva rājamārgasya sāgarasyeva nisvanaḥ // (16.2) Par.?
siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / (17.1) Par.?
āsīd ayodhyā nagarī samucchritagṛhadhvajā // (17.2) Par.?
tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ / (18.1) Par.?
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // (18.2) Par.?
prajālaṃkārabhūtaṃ ca janasyānandavardhanam / (19.1) Par.?
utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam // (19.2) Par.?
evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ / (20.1) Par.?
vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau // (20.2) Par.?
sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ / (21.1) Par.?
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // (21.2) Par.?
tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ / (22.1) Par.?
papraccha sa ca tasmai tat kṛtam ity abhyavedayat // (22.2) Par.?
guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam / (23.1) Par.?
viveśāntaḥpuraṃ rājā siṃho giriguhām iva // (23.2) Par.?
tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam / (24.1) Par.?
vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // (24.2) Par.?
Duration=0.11180901527405 secs.