Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Haribhaktivilāsa
Rasārṇavakalpa

Atharvaveda (Śaunaka)
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
Gopathabrāhmaṇa
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
Kauśikasūtra
KauśS, 3, 5, 11.0 evaṃ yavān ubhayān samopya //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 3, 30.0 amitamātrāyāḥ sakṛdgṛhītān yavān āvapati //
KauśS, 5, 7, 19.0 udañcanenodapātryāṃ yavān adbhir ānīyollopam //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 1.0 vrīhīn yavān vā haviṣi //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 21, 4, 19.0 avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
Mānavagṛhyasūtra
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 2, 1, 5.0 avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 2, 3.1 vrīhiyavān agnau juhuyāt /
SVidhB, 3, 5, 7.1 vrīhiyavān agnau juhuyāt pañcanidhanena vāmadevyena /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 27, 15.1 yavān vidhinopayuñjānaḥ pratyakṣeṇaiva śudhyati /
Vārāhagṛhyasūtra
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 2.1 yavo 'sīti yavān avadadhāti //
VārŚS, 1, 7, 2, 18.0 nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni //
VārŚS, 1, 7, 4, 14.1 prokṣaṇīstigrān yavān avaghnanti //
VārŚS, 1, 7, 4, 16.1 dakṣiṇāgnau yavān bhṛjjati //
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati yā oṣadhaya iti caturdaśabhiḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 16.0 annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet //
Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 14, 7.0 yavān virūḍhān ābadhya vācaṃ yacchaty ā nakṣatrebhyaḥ //
ĀpGS, 17, 9.1 tasmin viṣūcīnāgrān darbhān saṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 1.1 yām oṣadhīnāṃ nādhigacchet tasyāḥ sthāne sthāne yavān madhumiśrān vapet //
ĀpŚS, 19, 5, 7.2 yavān īṣadupataptān //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 4.1 sa yavānāvapati /
ŚBM, 13, 8, 3, 13.1 kṛtvā yavān vapati agham me yavayān iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 2.1 abhigamane puṣpaphalayavān ādāyodakumbhaṃ ca //
Arthaśāstra
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
Carakasaṃhitā
Ca, Sū., 2, 12.2 yavān kulatthān kolāni guḍūcīṃ madanāni ca //
Ca, Sū., 5, 12.1 ṣaṣṭikāñchālimudgāṃśca saindhavāmalake yavān /
Mahābhārata
MBh, 13, 61, 3.1 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā /
MBh, 13, 112, 62.1 dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān /
Manusmṛti
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 37.2 rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe //
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 6, 27.1 bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām /
AHS, Cikitsitasthāna, 8, 161.1 lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān /
AHS, Cikitsitasthāna, 9, 97.1 paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ /
AHS, Utt., 30, 11.2 sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān //
AHS, Utt., 32, 25.1 yavān sarjarasaṃ lodhram uśīraṃ madanaṃ madhu /
Kūrmapurāṇa
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
Liṅgapurāṇa
LiPur, 2, 21, 52.2 samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān //
Matsyapurāṇa
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 16.2 viśve devāsa ityābhyāmāvāhya vikiredyavān //
MPur, 62, 25.2 bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca //
Nāradasmṛti
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
Suśrutasaṃhitā
Su, Sū., 44, 37.2 kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 28, 19.1 yāvakāṃstāvakān khādedabhibhūya yavāṃstathā /
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 39, 183.1 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam /
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Su, Utt., 42, 65.2 baddhaviṇmāruto gulmī bhuñjīta payasā yavān //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Yājñavalkyasmṛti
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
Garuḍapurāṇa
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
Haribhaktivilāsa
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
Rasārṇavakalpa
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /