Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 2, 43.2 tīrthayātrā tataḥ parva kururājasya dhīmataḥ //
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 83.1 vāraṇāvatayātrā ca mantro duryodhanasya ca /
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 122.2 ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ //
MBh, 1, 2, 126.25 gandhamādanayātrā ca vāso nārāyaṇāśrame /
MBh, 1, 2, 126.63 ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ /
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 57, 56.2 tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ //
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 101, 2.4 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 2, 2, 9.3 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ /
MBh, 2, 5, 47.3 yātrām ārabhase diṣṭyā prāptakālam ariṃdama //
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 3, 11, 11.2 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam /
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 83, 114.2 tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat //
MBh, 3, 227, 19.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 227, 21.1 tathā kathayamānau tau ghoṣayātrāviniścayam /
MBh, 3, 227, 23.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 29, 17.1 manyante te yathā sarve tathā yātrā vidhīyatām /
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 162, 9.1 yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 7, 59, 10.2 sukham āyattam atyarthaṃ yātrā ca madhusūdana //
MBh, 7, 158, 29.1 gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ /
MBh, 7, 160, 17.1 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ /
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 42, 4.2 tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate //
MBh, 11, 26, 19.3 tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 12, 69, 66.1 vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca /
MBh, 12, 82, 28.2 ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā //
MBh, 12, 111, 22.1 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam /
MBh, 12, 112, 18.1 saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha /
MBh, 12, 116, 11.2 kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate //
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 205, 14.2 yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā //
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 257, 12.3 kathaṃ yātrā śarīrasya nirārambhasya setsyati //
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 279, 8.1 caturvidhā hi lokasya yātrā tāta vidhīyate /
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 96, 1.3 yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu //
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 126, 48.2 anubhūtaṃ munigaṇaistīrthayātrāparāyaṇaiḥ //
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 46, 20.1 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam /
MBh, 14, 46, 29.3 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam //
MBh, 15, 1, 16.1 vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //