Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ / (1.2) Par.?
katham āsanmahārāje dhṛtarāṣṭre mahātmani // (1.3) Par.?
sa hi rājā hatāmātyo hataputro nirāśrayaḥ / (2.1) Par.?
katham āsīddhataiśvaryo gāndhārī ca yaśasvinī // (2.2) Par.?
kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ / (3.1) Par.?
sthitā rājye mahātmānastanme vyākhyātum arhasi // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ / (4.2) Par.?
dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan // (4.3) Par.?
dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayastathā / (5.1) Par.?
yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ // (5.2) Par.?
pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam / (6.1) Par.?
cakrustenābhyanujñātā varṣāṇi daśa pañca ca // (6.2) Par.?
sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam / (7.1) Par.?
pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ / (7.2) Par.?
te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire // (7.3) Par.?
kuntibhojasutā caiva gāndhārīm anvavartata / (8.1) Par.?
draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ / (8.2) Par.?
samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi // (8.3) Par.?
śayanāni mahārhāṇi vāsāṃsyābharaṇāni ca / (9.1) Par.?
rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ / (9.2) Par.?
yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat // (9.3) Par.?
tathaiva kuntī gāndhāryāṃ guruvṛttim avartata / (10.1) Par.?
viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ / (10.2) Par.?
upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam // (10.3) Par.?
syālo droṇasya yaścaiko dayito brāhmaṇo mahān / (11.1) Par.?
sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavat tadā // (11.2) Par.?
vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha / (12.1) Par.?
kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām // (12.2) Par.?
dharmayuktāni kāryāṇi vyavahārānvitāni ca / (13.1) Par.?
dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat // (13.2) Par.?
sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi / (14.1) Par.?
prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai // (14.2) Par.?
akarod bandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā / (15.1) Par.?
na ca dharmātmajo rājā kadācit kiṃcid abravīt // (15.2) Par.?
vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ / (16.1) Par.?
sarvān kāmānmahātejāḥ pradadāvambikāsute // (16.2) Par.?
ārālikāḥ sūpakārā rāgakhāṇḍavikāstathā / (17.1) Par.?
upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā // (17.2) Par.?
vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca / (18.1) Par.?
upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ // (18.2) Par.?
maireyaṃ madhu māṃsāni pānakāni laghūni ca / (19.1) Par.?
citrān bhakṣyavikārāṃśca cakrur asya yathā purā // (19.2) Par.?
ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ / (20.1) Par.?
upātiṣṭhanta te sarve kauravendraṃ yathā purā // (20.2) Par.?
kuntī ca draupadī caiva sātvatī caiva bhāminī / (21.1) Par.?
ulūpī nāgakanyā ca devī citrāṅgadā tathā // (21.2) Par.?
dhṛṣṭaketośca bhaginī jarāsaṃdhasya cātmajā / (22.1) Par.?
kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā // (22.2) Par.?
yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt / (23.1) Par.?
iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ // (23.2) Par.?
evaṃ te dharmarājasya śrutvā vacanam arthavat / (24.1) Par.?
saviśeṣam avartanta bhīmam ekaṃ vinā tadā // (24.2) Par.?
na hi tat tasya vīrasya hṛdayād apasarpati / (25.1) Par.?
dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam // (25.2) Par.?
Duration=0.17355918884277 secs.