Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
ViSmṛ, 1, 47.1 varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ /
ViSmṛ, 1, 48.2 varṇānām āśramāṇāṃ ca dharmān vada sanātana //
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 3, 3.1 varṇāśramāṇāṃ sve sve dharme vyavasthāpanam //
ViSmṛ, 3, 46.1 varṇasaṃkararakṣaṇārthaṃ ca //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 35.1 samavarṇākrośane dvādaśa paṇān daṇḍyaḥ //
ViSmṛ, 5, 36.1 hīnavarṇākrośane ṣaṭ //
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 41.1 hīnavarṇāgamane madhyamam //
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 6, 2.1 dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇānukrameṇa pratimāsam //
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
ViSmṛ, 16, 1.1 samānavarṇāsu putrāḥ savarṇā bhavanti //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 36.1 samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 26, 2.1 miśrāsu ca kaniṣṭhayāpi samānavarṇayā //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
ViSmṛ, 99, 3.1 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi /
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //