Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ // (1.1) Par.?
tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt // (2.1) Par.?
kṣatriyāputras trīn // (3.1) Par.?
dvāv aṃśau vaiśyāputraḥ // (4.1) Par.?
śūdrāputras tvekam // (5.1) Par.?
atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ // (6.1) Par.?
varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ // (7.1) Par.?
vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ // (8.1) Par.?
kṣatriyavarjam saptadhā kṛtaṃ caturo dvāvekaṃ ca // (9.1) Par.?
brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca // (10.1) Par.?
kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣvayam eva vibhāgaḥ // (11.1) Par.?
atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt // (12.1) Par.?
trīn rājanyaḥ // (13.1) Par.?
atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt // (14.1) Par.?
dvāvaṃśau vaiśyaḥ // (15.1) Par.?
atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām // (16.1) Par.?
caturo 'ṃśān brāhmaṇas tvādadyāt // (17.1) Par.?
ekaṃ śūdraḥ // (18.1) Par.?
atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām // (19.1) Par.?
trīn aṃśān kṣatriyas tvādadyāt // (20.1) Par.?
dvāvaṃśau vaiśyaḥ // (21.1) Par.?
atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām // (22.1) Par.?
trīn aṃśān kṣatriyas tvādadyāt // (23.1) Par.?
ekaṃ śūdraḥ // (24.1) Par.?
atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām // (25.1) Par.?
dvāvaṃśau vaiśyas tvādadyāt // (26.1) Par.?
ekaṃ śūdraḥ // (27.1) Par.?
athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ // (28.1) Par.?
kṣatriyasya rājanyavaiśyau // (29.1) Par.?
vaiśyasya vaiśyaḥ // (30.1) Par.?
śūdraḥ śūdrasya // (31.1) Par.?
dvijātīnāṃ śūdras tvekaḥ putro 'rdhaharaḥ // (32.1) Par.?
aputrarikthasya yā gatiḥ sātrārdhasya dvitīyasya // (33.1) Par.?
mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ // (34.1) Par.?
anūḍhāś ca duhitaraḥ // (35.1) Par.?
samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ // (36.1) Par.?
jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ // (37.1) Par.?
yadi dvau brāhmaṇīputrau syātām ekaḥ śūdrāputraḥ tadā navadhā vibhaktasyārthasya brāhmaṇīputrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrāputraḥ // (38.1) Par.?
atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau // (39.1) Par.?
anena krameṇānyatrāpy aṃśakalpanā bhavati // (40.1) Par.?
vibhaktāḥ saha jīvanto vibhajeran punar yadi / (41.1) Par.?
samas tatra vibhāgaḥ syājjyaiṣṭhyaṃ tatra na vidyate // (41.2) Par.?
anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet / (42.1) Par.?
svayam īhitalabdhaṃ tan nākāmo dātum arhati // (42.2) Par.?
paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt / (43.1) Par.?
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // (43.2) Par.?
vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ / (44.1) Par.?
yogakṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam // (44.2) Par.?
Duration=0.070074081420898 secs.