Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Atharvaprāyaścittāni
AVPr, 6, 9, 4.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīṣād atriṃ muñcatho gaṇena /
Atharvaveda (Paippalāda)
AVP, 4, 38, 3.1 yāv aṅgiraso 'vatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVP, 4, 38, 5.1 yau śyāvāśvam avatho yau gaviṣṭhiraṃ mitrāvaruṇā purumīḍham atrim /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 3.1 yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVŚ, 4, 29, 4.1 yau śyāvāśvam avatho vādhryaśvaṃ mitrāvaruṇā purumīḍham atrim /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
Jaiminīyabrāhmaṇa
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
Ṛgveda
ṚV, 1, 116, 8.2 ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti //
ṚV, 1, 117, 3.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena /
ṚV, 2, 8, 5.1 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ /
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 6, 50, 10.2 atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke //
ṚV, 7, 71, 5.2 nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ //
ṚV, 8, 5, 25.2 atriṃ śiñjāram aśvinā //
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 143, 1.1 tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave /
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
Ṛgvedakhilāni
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
Mahābhārata
MBh, 3, 183, 28.3 tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ //
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 13, 85, 17.3 atraivātreti ca vibho jātam atriṃ vadantyapi //
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
Harivaṃśa
HV, 20, 45.3 jagāma śaraṇāyātha pitaraṃ so 'trim eva ca //
Kūrmapurāṇa
KūPur, 1, 2, 22.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 10, 86.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
Liṅgapurāṇa
LiPur, 1, 5, 10.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā //
LiPur, 1, 38, 13.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā /
LiPur, 1, 70, 183.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjanmānasān nava /
LiPur, 1, 70, 188.1 śiraso'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat /
Matsyapurāṇa
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 171, 27.1 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum /
Viṣṇupurāṇa
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //