Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.8 aśvināv vartir asmad āśvināv eha gacchatam iti tṛcau /
Ṛgveda
ṚV, 1, 34, 4.1 trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam /
ṚV, 1, 92, 16.1 aśvinā vartir asmad ā gomad dasrā hiraṇyavat /
ṚV, 1, 116, 18.1 yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā /
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 119, 4.2 yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 2, 41, 7.2 vartī rudrā nṛpāyyam //
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 62, 3.1 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 7, 40, 5.2 vide hi rudro rudriyam mahitvaṃ yāsiṣṭaṃ vartir aśvināv irāvat //
ṚV, 7, 67, 10.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 69, 8.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 8, 9, 11.2 vartis tokāya tanayāya yātam //
ṚV, 8, 9, 18.2 ā hāyam aśvino ratho vartir yāti nṛpāyyam //
ṚV, 8, 22, 17.1 ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā /
ṚV, 8, 26, 14.2 vartir aśvinā pari yātam asmayū //
ṚV, 8, 26, 15.1 asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam /
ṚV, 8, 35, 7.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 8.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 9.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 10, 39, 13.1 tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā /
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //