Occurrences

Liṅgapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Liṅgapurāṇa
LiPur, 1, 31, 16.1 vartulaṃ caturasraṃ vā ṣaḍasraṃ vā trirasrakam /
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
LiPur, 2, 28, 31.2 ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham //
Garuḍapurāṇa
GarPur, 1, 23, 51.2 vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā //
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 48, 6.2 caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti //
GarPur, 1, 65, 58.1 āḍhyānāṃ vartulaṃ vakraṃ nirdravyāṇāṃ ca dīrghakam /
GarPur, 1, 65, 99.2 āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham //
GarPur, 1, 164, 15.2 vartulaṃ bahulaketyuktaṃ dāharujādhikam //
Maṇimāhātmya
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Mātṛkābhedatantra
MBhT, 3, 20.1 vartulaṃ bāhujātasya vaiśyasya cārdhacandrakam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 apacārabalajātāḥ hṛdayaśabde yugme prāg vartulaphalārdham iti sarvatraivātihṛtam //
Rasaprakāśasudhākara
RPSudh, 5, 93.2 snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 10, 29.1 mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /
RPSudh, 10, 36.2 tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //
Rasaratnasamuccaya
RRS, 2, 90.1 vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
RRS, 4, 29.1 tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 7, 8.1 kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
RRS, 9, 50.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
RRS, 9, 52.1 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 9, 84.2 ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //
RRS, 10, 31.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RRS, 10, 39.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
Rasaratnākara
RRĀ, V.kh., 3, 24.2 vartulā gostanākārā vajramūṣā prakīrtitā //
RRĀ, V.kh., 6, 28.2 śuddhanāgapalaikena mūṣā kāryā suvartulā //
RRĀ, V.kh., 6, 117.2 tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
RRĀ, V.kh., 13, 12.2 vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 24.1 tenaiva vartulākārā guṭikāḥ kārayettataḥ /
RRĀ, V.kh., 19, 34.2 vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //
RRĀ, V.kh., 20, 4.2 raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
Rasendracūḍāmaṇi
RCūM, 3, 8.2 manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 5, 17.2 aṣṭāṅgulamitā samyak vartulā cipaṭī tale //
RCūM, 5, 45.2 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //
RCūM, 5, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
RCūM, 5, 126.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 10, 86.1 vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
RCūM, 12, 22.1 tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
Rasādhyāya
RAdhy, 1, 245.1 sādhite ye mṛdo mūṣe kacūlākāravartule /
RAdhy, 1, 302.1 nistejasastṛtīye turye tryasrāśca vartulāḥ /
RAdhy, 1, 352.2 vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 303.2, 9.0 caturthavāre vartulāḥ pañcamavāre kartaryā chinnāḥ chidyante //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
Rasārṇava
RArṇ, 2, 23.2 yatpādau māṃsalau snigdhau vartulāvartaromakau //
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
Ratnadīpikā
Ratnadīpikā, 1, 57.2 sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam //
Rājanighaṇṭu
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, Kar., 86.1 sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā /
RājNigh, 13, 175.1 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.3 vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam //
Ānandakanda
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //
ĀK, 1, 3, 53.1 śucisthale vā saṃstīrya saikataṃ vartulākṛtim /
ĀK, 1, 4, 72.2 iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam //
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 7.1 ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ĀK, 1, 26, 17.2 aṣṭāṅgulamitā samyak vartulā cipiṭā tale //
ĀK, 1, 26, 33.2 kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //
ĀK, 1, 26, 45.2 caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //
ĀK, 1, 26, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
ĀK, 1, 26, 178.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
ĀK, 1, 26, 209.1 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
ĀK, 2, 8, 211.1 vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 11.0 khaṇḍikā tripuṭakalāyaḥ hareṇuḥ vartulakalāyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.1 yatra kṛṣṇatarā bhūmirvartulāṅgāni sarvaśaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 19.2 tad eva cet pītākāraṃ strīvajraṃ vartulāya ca //
AgRPar, 1, 20.1 vartulaṃ kuṇṭhakoṇāśraṃ kiṃcid uru napuṃsakam /
Dhanurveda
DhanV, 1, 105.1 kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam /
Haribhaktivilāsa
HBhVil, 4, 209.1 vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum /
HBhVil, 5, 317.1 aniruddhas tu nīlābho vartulaś cātiśobhanaḥ /
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 11.3 aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā //
Rasakāmadhenu
RKDh, 1, 1, 11.1 dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /
RKDh, 1, 1, 94.3 vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /
RKDh, 1, 1, 102.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
RKDh, 1, 1, 137.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /
RKDh, 1, 1, 176.1 vartulā gostanākārā vajramūṣā prakīrtitā /
RKDh, 1, 2, 70.1 hastāḍī dvimukhī kāryā yantrākārā ca vartulā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 84.2, 1.0 mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti //
RRSBoṬ zu RRS, 10, 31.2, 2.0 vartulā mūlād ūrdhvamiti bodhyam //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 7, 7.1, 1.0 svarṇādimayyaḥ kuṇḍyo vartulapātrāṇi //
RRSṬīkā zu RRS, 7, 13.3, 1.0 kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt //
RRSṬīkā zu RRS, 7, 21.3, 2.0 sā cātra vartulākāradantapaṅktiśikharā grāhyā //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 55.2, 1.0 atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 10, 24.2, 4.0 tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 15.0 ata uktaṃ sūtramitaṃ vartulaṃ ceti //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
Rasataraṅgiṇī
RTar, 3, 17.1 vartulā cipiṭā mūle sthūlā cāyāmavistarā /
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //
RTar, 4, 6.1 dvādaśāṅgulamukhī suvartulā sudṛḍhā ca khalu garbhavistṛtā /
RTar, 4, 55.2 prathamaṃ vartulākāraṃ droṇīrūpaṃ dvitīyakam //
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 10.1 kṛtvā tāmramaye pātre maṇḍale vartule śubhe /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /
Yogaratnākara
YRā, Dh., 51.1 muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate /