Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 atha sannipātasaṃsargayor nāḍīceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 atha jvarādīnāṃ dhamanīlakṣaṇamāha //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 atha dhātumadhye svarṇamāraṇamāha svarṇācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 idānīṃ pratyekena śodhanamāraṇamāha athetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.2 atha cottaraśailotthaṃ bahusatvaṃ guṇādhikam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 1.0 atha māraṇaṃ yathā kṛtvā dhānyābhrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 10.0 atha mṛtābhrasyāpi śuddhimāha tulyamityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 1.0 atha manaḥśilāśodhanamāha paced iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 1.0 atha rasakaśodhanaṃ vyācaṣṭe naramūtrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.2 meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 atha maṇḍūrakaraṇavidhānamāha akṣeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.3 harabījaścalaścaiva bījendro'tha rasāyanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.2 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.1 athāparāṇyapi prasaṅgato likhyante tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.3 śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 41.0 atha tyājyamāha bilvamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 1.0 atha laghusūcikābharaṇarasaṃ vyākhyāsyāmaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 atha sannipātāñjanaṃ vyācaṣṭe nistvagjaipālabījamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 atha mahānārāco'yaṃ rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 atha agnirasavivaraṇamāha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 1.0 atha haṃsapoṭṭalīrasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvararasamāha tāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 atha sarveśvararasamāha śuddhaṃ sūtamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 9.0 atha bhāvanārthaṃ dravyamāha jambīretyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 1.0 atha svarṇakṣīrīrasavivaraṇam āha hemāhvā svarṇakṣīrī coka iti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 11.0 atha bhāvanārthaṃ dravyāṇyāha jayantītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 athāgnituṇḍavaṭīrasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 1.0 athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 atha manthānabhairavarasam āha mṛtaṃ sūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 atha kanakasundararasamāha kanakasyetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 atha madanakāmadevarasam āha tāramityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 atha loharasāyanamāha śuddhaṃ rasendrabhāgaikaṃ ityādi //