Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti // (1) Par.?
bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ // (2) Par.?
karañjo bṛhatkarañjaḥ asya bījaṃ phalaṃ catuḥṣaṣṭiśāṇamityarthaḥ // (3) Par.?
madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt // (4) Par.?
tāvanmānaṃ yojyamiti // (5) Par.?
dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ // (6) Par.?
uktamanyatrāpi / (7.1) Par.?
raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca / (7.2) Par.?
varā ca tulyaṃ gaganaṃ karañjaṃ pṛthak pṛthak śāṇacatuṣṭayaṃ ca // (7.3) Par.?
saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt / (8.1) Par.?
kathaṃ bhajet pratyahamasya yasya śālyodanaṃ dugdhamadhutrayaṃ ca / (8.2) Par.?
viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ / (8.3) Par.?
dārāparityāga iha praviṣṭo jalodare vāyunibaddhamūle / (8.4) Par.?
iti // (8.5) Par.?
Duration=0.028525114059448 secs.