Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 17.2 devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ //
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 260.1 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 279.2 cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam //
TĀ, 1, 281.2 tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam //
TĀ, 1, 310.1 sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 1, 317.1 adhikāryatha saṃskārastatprayojanamityadaḥ /
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
TĀ, 2, 21.1 aprakāśe 'tha tasminvā vastutā kathamucyate /
TĀ, 3, 1.1 atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ /
TĀ, 3, 79.2 iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā //
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 3, 267.2 alamanyena bahunā prakṛte 'tha niyujyate //
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 4, 53.1 bhāvanāto 'tha vā dhyānājjapātsvapnādvratāddhuteḥ /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 158.2 tadapi drāvayedeva tadapyāśyānayedatha //
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 217.2 vihitaṃ sarvamevātra pratiṣiddhamathāpi ca //
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 260.1 mantrādyārādhakasyātha tallābhāyopadiśyate /
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit //
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 5, 43.1 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 5, 64.1 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
TĀ, 5, 158.2 vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 6, 21.1 alamaprastutenātha prakṛtaṃ pravivicyate /
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 117.1 garbhatā prodbubhūṣiṣyadbhāvaś cāthodbubhūṣutā /
TĀ, 6, 168.2 kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca //
TĀ, 6, 185.1 pramātrabhede bhede 'tha citro vitatimāpyasau /
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 240.2 atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ //
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 30.2 sahasranavakotsedhamekāntaramatha kramāt //
TĀ, 8, 59.1 mandaro gandhamādaśca vipulo 'tha supārśvakaḥ /
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 73.2 daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ //
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 107.1 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
TĀ, 8, 135.1 gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ /
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 180.2 ananto 'tha kapālyagnir yamanairṛtakau balaḥ //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 271.1 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
TĀ, 8, 337.2 mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā //
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 413.1 abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt /
TĀ, 8, 415.2 tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ //
TĀ, 8, 416.1 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 8, 437.2 kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ //
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 12, 1.1 athādhvano 'sya prakṛta upayogaḥ prakāśyate //
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 2.2 sāmudāyikayāge 'tha tathānyatra yathoditam //
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
TĀ, 16, 38.1 nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha /
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 77.1 śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
TĀ, 16, 163.2 śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate //
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 195.1 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 301.1 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 31.1 kṛtvātha śivahastena hṛdayaṃ parimarśayet /
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.2 huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ //
TĀ, 17, 60.2 punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 19, 1.1 atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 19, 25.1 karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 1.1 atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm //
TĀ, 21, 1.1 parokṣasaṃsthitasyātha dīkṣākarma nigadyate //
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 70.2 ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet //
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //