Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
AvŚat, 1, 5.1 atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 1, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 1, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.1 atha bhagavān yaśomatyā dārikāyā hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 2, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
AvŚat, 3, 9.1 atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 12.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 3, 12.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.1 atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.6 atha bhagavān praviśya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 6, 7.1 atha bhagavān vaḍikasya dhātuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 10.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 6, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.1 atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 11.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 7, 11.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 8, 2.2 atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 8, 5.1 atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 8, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 9, 7.1 atha bhagavāṃs tasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 9, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.3 atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati /
AvŚat, 10, 6.1 atha bhagavāṃs tasya śreṣṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 10, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 11, 1.2 atha te nāvikā yena bhagavāṃs tenopasaṃkrāntāḥ /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 11, 2.5 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 4.5 atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭyarhatsahasraparivṛtam /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 13, 7.3 atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 1.5 athānyatama upāsako nāḍakanthāyāṃ prativasati /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.2 atha bhagavān prajñapta eva āsane niṣaṇṇaḥ /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 17, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 17, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 17, 16.4 atha sa bhagavāṃs tad udyānaṃ praviśya rājānugrahārtham anyatamaṃ vṛkṣam upaniśritya niṣaṇṇaḥ /
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 18, 1.2 atha śrāvastyām anyatamaḥ pāradāriko maline karmaṇi vartate /
AvŚat, 18, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 5.7 atha bhagavān indradhvajaḥ samyaksaṃbuddhas tasyānugrahārtham agrāsane niṣaṇṇaḥ /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 4.1 atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 20, 2.1 atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 20, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 22, 1.3 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 22, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 22, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 7.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 23, 7.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /