Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 91, 12.1 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 140, 3.2 prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 5, 73, 10.1 imā brahmāṇi vardhanāśvibhyāṃ santu śantamā /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 59, 12.1 tryambakaṃ yajāmahe sugandhim puṣṭivardhanam /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 8, 8, 5.2 svāhā stomasya vardhanā pra kavī dhītibhir narā //
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 97, 39.1 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt /
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 91, 12.2 vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat //