Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Dhanurveda

Atharvaveda (Paippalāda)
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
Atharvaveda (Śaunaka)
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
Kāṭhakasaṃhitā
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
Ṛgvedakhilāni
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
Lalitavistara
LalVis, 14, 42.5 varmāṇi grāhayati sma /
Mahābhārata
MBh, 1, 96, 15.2 āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt //
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 186, 5.1 phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 5, 82, 22.2 mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat //
MBh, 5, 150, 22.1 atha varmāṇi citrāṇi kāñcanāni bahūni ca /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 95, 35.1 śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ /
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 11, 18, 17.2 raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān //
Rāmāyaṇa
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 17.1 tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām /
Dhanurveda
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //