Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.2 anāvṛṣṭihate loke purā varṣaśatādhike //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.2 divyavarṣasahasraṃ tu bhrāmitāste tayā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 8, 2.1 divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 10, 34.2 tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan //
SkPur (Rkh), Revākhaṇḍa, 10, 35.1 ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 10, 54.1 keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 77.1 tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 13, 22.1 kiṃcidgate tatastasminghore varṣaśatādhike /
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 64.1 mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam /
SkPur (Rkh), Revākhaṇḍa, 20, 68.1 varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām /
SkPur (Rkh), Revākhaṇḍa, 20, 72.1 triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 21, 34.2 ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 39.2 śataṃ varṣasahasrāṇi svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 7.1 daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 25, 2.2 ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset //
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 32.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 29, 32.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 34, 8.1 tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca /
SkPur (Rkh), Revākhaṇḍa, 34, 21.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 35, 28.2 tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 26.2 tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 11.2 divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 14.2 caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 26.1 tāvadvarṣasahasrāṇi svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 42, 5.2 sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.2 adyaprabhṛti bālānāṃ varṣād ā ṣoḍaśādgraha /
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 11.2 caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 15.1 caturvarṣasahasrāṇi vyatīyuḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 12.1 yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 13.3 aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 81, 8.2 annadānaprado nityaṃ jīved varṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 28.2 caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 72.2 vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate //
SkPur (Rkh), Revākhaṇḍa, 97, 11.2 pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /
SkPur (Rkh), Revākhaṇḍa, 99, 10.2 tato varṣaśate pūrṇa uparuddho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 40.2 evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 139.1 sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 201.2 pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi //
SkPur (Rkh), Revākhaṇḍa, 111, 8.2 kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila //
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 42.2 atra bhāratavarṣe tu jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 111, 43.2 jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 2.2 arbudaṃ ca nikharvaṃ ca prayutaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 119, 10.2 tāvadvarṣasahasrāṇi sa svarge krīḍate ciram //
SkPur (Rkh), Revākhaṇḍa, 120, 8.2 pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 129, 14.2 jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 27.1 tato varṣasahasrānte tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 28.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 24.3 jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 13.1 tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata /
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 66.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 34.1 tapojapakṛśībhūto divyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 155, 8.2 tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 155, 86.2 tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 88.2 tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 96.2 tatra varṣaśatātkālādunmajjanamavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 157, 9.2 tāvadvarṣasahasrāṇi viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 162, 5.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 11.2 ajaro vyādhirahitaḥ pañcaviṃśativarṣavat /
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 82.1 jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 4.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 181, 7.1 divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 10.3 divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 14.1 divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 183, 5.1 tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 186, 2.1 divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 8.2 revāyā uttare kūle snātvā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 46.2 ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 46.2 ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 221, 27.3 ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 223, 7.2 aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 225, 2.2 vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā //
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.1 kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi /