Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 11.0 viśve devā iti vasiṣṭhasya nihavamūhet //
Gopathabrāhmaṇa
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 18, 6.1 athaiṣa vasiṣṭhasyaikastomabhāgānumantraḥ /
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
Jaiminīyabrāhmaṇa
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
Jaiminīyaśrautasūtra
JaimŚS, 24, 15.0 vasiṣṭhasya śaphau parigṛhyamāṇe //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 12, 12, 9.0 vasiṣṭhasya priyaṃ bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
Ṛgveda
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
Ṛgvedakhilāni
ṚVKh, 3, 17, 6.1 atrer yathānusūyā syād vasiṣṭhasyāpy arundhatī /
Mahābhārata
MBh, 1, 61, 68.2 vasiṣṭhasya ca śāpena niyogād vāsavasya ca //
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 164, 2.2 jātakautūhalo 'tīva vasiṣṭhasya tapobalāt //
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 165, 6.2 ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati //
MBh, 1, 165, 9.1 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ /
MBh, 1, 165, 15.1 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 31.2 sthīyatām iti tacchrutvā vasiṣṭhasya payasvinī /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 1, 166, 5.3 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ //
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 166, 39.1 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ /
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 173, 20.1 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ /
MBh, 1, 207, 2.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam /
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 81, 155.1 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ /
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 100, 3.1 vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ /
MBh, 5, 106, 13.1 atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha /
MBh, 9, 41, 1.2 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ /
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 47, 6.2 āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ //
MBh, 12, 291, 7.3 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca //
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 13, 3, 3.1 tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ /
MBh, 13, 3, 13.2 vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ //
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
Manusmṛti
ManuS, 3, 198.2 pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ //
Rāmāyaṇa
Rām, Bā, 50, 23.1 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 96, 24.2 pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ //
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 99.2 vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām //
Harivaṃśa
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 20.3 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
HV, 13, 51.1 sukālā nāma pitaro vasiṣṭhasya prajāpateḥ /
Kūrmapurāṇa
KūPur, 2, 37, 33.2 vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthaḥ parameśvaraḥ //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
Liṅgapurāṇa
LiPur, 1, 2, 28.1 sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam /
LiPur, 1, 63, 89.2 vasiṣṭhasya kapiñjalyo ghṛtācyāmudapadyata //
LiPur, 1, 64, 2.2 rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā /
LiPur, 1, 64, 31.2 kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada //
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 60.1 ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 74.1 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ /
LiPur, 1, 64, 120.2 atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ //
LiPur, 1, 66, 9.2 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
Matsyapurāṇa
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 61, 19.1 mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat /
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
Viṣṇupurāṇa
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 4, 5, 11.1 tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 40.1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
Bhāratamañjarī
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 1, 1008.1 vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt /
Garuḍapurāṇa
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
Skandapurāṇa
SkPur, 2, 8.1 devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 19, 24.2 vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 53.2 nānāvidhān mṛgān hatvā vasiṣṭhasyāśramaṃ yayau //
GokPurS, 11, 13.2 tataḥ sa bhakṣayāmāsa vasiṣṭhasyātmajāñchatān //
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /